SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ - चिन्तयामास- यथैव यमुनाप्रवाहोऽस्ति, तथैव मुगलसाम्राज्यमपि; स विश्वेशोऽपि । R जीवति, किन्तु राजसिंहासने नोपविशति ।। अस्मिन् चिन्तने सा तावत्तस्थौ, यावच्चन्द्रकिरणास्तन्मुखे न पेतुः । । (४) राजपुत्री विश्वज्योतिस्तपस्विनी बभूव । तस्या हृदये तन्नैसर्गिकं तेजोऽधुना - D नैवाऽभूत्, किन्त्वेकेन दिव्येन तेजसा सा दीप्यते । तस्या औदार्य पूर्वतोऽपि ववृधे। . दीनात्तैः सार्धं तस्या एतादृशी सहानुभूतिर्बभूव यज्जनाः 'मूर्तिमती करुणा' इति । ताममन्यन्त । तस्या अनया गत्या पाषाणहृदयो मयूरोऽपि विचचाल । तस्याः । स्वातन्त्र्यं यत् परिहृतं बभूव, तत् सा पुनर्लेभे। किन्तु साम्प्रतं स्वातन्त्र्यस्योपभोगायाऽवसर एव कुत्र बभूव ? पितुः सपर्यायाः कष्टाश्रितान् प्रति च सहानुभूतेस्तस्या कालो नाऽवाशेषि । यस्याः सेवायां दासीनां शतानि करौ बद्ध्वा R तस्थुः, सा स्वयं दासीव स्वपितरं सेवमाना जीवनं यापयामास । वृद्धस्य विश्वेशस्य र सङ्केते सा तमुत्थाप्योपवेशयति, कदाचित् कदाचिच्चाऽवलम्ब्य यमुनातटं यावत्तं नयति, तन्मनः प्रसादयन्ती छायेव भवति । वृद्धो विश्वेशः परलोकं जगाम । इदानीं विश्वज्योतिषः कृते किमपि कृत्यं नत्र न विद्यते। केवलमितस्ततः तस्मिन् प्रासादे विचरणमपि शोभनं न प्रतीयते । । तस्याः पूर्वस्मृतिस्तां भूयोऽपि सन्तापयति । शनैः शनैः साऽतीव क्षीणा बभूव, रुग्णाऽभूत्, किन्त्वौषधं न जग्राह । शनैः शनैस्तस्या रुग्णता वृद्धि याता, स्थितिश्च शोचनीया जाता, तदा मयूरः शुश्राव । सोऽपि सोढुं न शशाक । स विश्वज्योतिषं द्रष्टुं जगाम । प्राक्तने पर्यङ्के, जीर्णे प्रस्तरे विश्वज्योतिर्निषण्णाऽभूत्, केवलमेकं मन्दं • श्वसिति स्म। मयूरेणाऽवलोकितम् - सा विश्वज्योतिः, यस्याः कृते भारतस्य किमपि वस्त्वलभ्यं न बभूव, रुग्णायां यस्यां विश्वेशो व्यग्र एव भवति स्म, . परःशता वैद्याः तदारोग्यार्थमुटुक्ताश्च भवन्ति । सा विश्वज्योतिरेकस्मिन् कोणे K स्थिताऽऽसीत् । पाषाणोऽपि द्रुद्राव, मयूरस्य नेत्रे जलपूर्णे सञ्जाते, स जानुनोपविवेश । वदनं समीपं नीत्वोवाद - 'भगिनि ! मदर्थमपि कोऽप्यादेशः ?' Ahhhhhhhhhhhhhhhhhkk ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy