SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Jain Education International D1199 वाचकानां प्रतिभावः H. V. Nagaraja Rao 90, 9th Cross Navilu Road, Mysore-570023 नन्दनवनकल्पतरोरद्राक्षं षोडशं कुसुमम् । द्राक्षामपि मे हृदयं रूक्षामधुना वीक्षते नितराम् ॥ सन्त्यत्र देववाण्या रचितानि रुचिरपद्यानि । रसवन्ति च शोभन्ते हृद्यानि मधुरगद्यानि ॥ लास्यं सपदि विधत्ते हास्योऽपि रसोऽत्र मर्मनर्मगणे । पास्यति सुधां विपश्चिद् हास्यति शोकं पठन्नेतम् ॥ नीतिं भजन्तु सन्तः, पापाद् भीतिं त्यजन्तु जन्तुगणाः । मुक्तिं व्रजन्तु लोका नन्दनवनकल्पकं दृष्ट्वा ॥ भारतदेशस्यैक्यं संसाधयितुं समर्थ इह नूनम् । नन्दनवनकल्पतरुः संस्कृतभाषात्मको जीयात् ॥ 5 For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy