SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ maithun AKR RAMMADARA कीर्तित्रयी शिक्षिका (विज्ञानविषयं पाठयन्ती) रीने ! किं त्वं जानासि यद् र गुरुत्वाकर्षणस्य नियमस्य कारणादेव वयं सर्वेऽपि पृथिव्यां वसामः ? रीना सत्यमेतद्, किन्तु मान्ये ! यदाऽयं नियम आविष्कृतो नाऽऽसीत् ए. तदा वयं कुत्र वसानाः स्यामेति तु नाऽवबुध्यते । माधुरी अद्याऽऽवां भोजनाय कञ्चिदुपाहारगृहं गच्छेव ।। भोः !, मम पाककरणे जामिताऽनुभूयतेऽद्य। ।( मधुकरः समीचीनमेतत् । ममाऽप्यद्य भाजनक्षालनायो- (( त्साहो नास्ति !! RAMATLAMALAN rrarararararang अध्यापकः (विद्यार्थिनं प्रति) चत्वारो जनाः पञ्च च है नागरङ्गफलानि सन्ति । कथं तानि तेषु र मध्ये समानभागेन विभक्तव्यानि ? विद्यार्थी महोदय ! फलानां रसं निष्पाद्य । PakarRaran s-ms- non ९४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy