________________
अथ कतिपयवर्षैः पुनरपि श्रेष्ठिना स्वबन्धुजना भोजनार्थमामन्त्रिताः । भोजनानन्तरमेकैकां वधूं समाहूय श्रेष्ठी पृष्टवान् - वत्से ! पूर्वं मया ये शालिकणा दत्तास्तान् मेऽर्पय । तदा प्रथमा वधूर्गृहान्तर्गत्वा पञ्च कणानानीय दत्तवती, तान् दृष्ट्वा श्रेष्ठी आह नैते मया पूर्वं दत्ताः कणाः, किन्त्वेते तु नवीना भासन्ते ।
तयोक्तं - सत्यं, ते तु प्रोज्झिता मया ।
श्रेष्ठी उवाच
भवतु ।
ततो द्वितीयां वधूमाहूय 'तनये ! पूर्वं दत्तान् कणानर्पय मह्यम्' इत्युक्तं
श्रेष्ठिना ।
साऽवोचत् - ते तु मया भक्षिताः ।
श्वशुरोजगाद
अस्तु ।
ततस्तृतीया वधूः पृष्टा । तदा सा स्वप्रकोष्ठं गतवती । तत्राऽऽभरणसमुद्गके स्थितान् कणानानीय श्रेष्ठ दत्तवती ।
आसन् ।
--
आवश्यकाः ।
किं ते एवैते कणा ये मया पूर्वं दत्ता: ?
श्वशुर उवाच वधूरुवाच आं पितर् ! मयैते कणा इयन्ति दिनान्याभरणसमुद्रके रक्षिता
Jain Education International
-
-
श्वशुरोजगाद
बाढम् ।
अन्ते कनीयसीं वधूमाहूय श्वशुरोऽवोचत् - त्वमप्यानयतु तान् कणान् । वधूरुवाच - पितर् ! क्षमताम् । तत्कणानामानयनार्थं तु बहवः शकटा
श्रेष्ठी जगाद
कथम् ? कथम् ?
साऽवोचत् भवता ये कणा दत्तास्ते तु मया पितृगृहं प्रेषिताः । तैस्ते कणा मे सूचनानुसारेण स्वक्षेत्रे पुनः पुनः उप्त्वा वर्द्धिताः । अतोऽहं कथयामि यत्तदानयनार्थं बहुशकटा उपयोक्तव्या भविष्यन्तीति ।
तस्या एतादृशं चातुर्ययुतं वर्तनं निरीक्ष्य श्वशुरस्सर्वेऽपि च गृहजनाः प्रसन्ना अभूवन् । प्रसन्नवदनः श्रेष्ठी - "भोः ! प्रथमया वध्वा ते शालिकणा उज्झिताः, ततस्तां गृहशुद्धिकार्यार्थं नियोजयामि । द्वितीयया वध्वा ते कणा भक्षिता:, अतस्तां महानसाधिकारं समर्पयामि। तृतीया वधू रक्षणशीलाऽस्ति, अतस्सा गृहस्य सारवस्तूनि रक्षतु । कनीयसी वधूर्निपुणाऽस्ति, अतस्सा गृहस्वामिनी भवतु, तथाऽस्या आज्ञा सर्वैर्गृहजनैस्स्वीकार्ये" ति निर्णयं श्रावितवान् ।
एतच्छ्रुत्वा पूर्वमुद्गतस्याऽऽश्चर्यस्य समाधानं जातम् ।
५४
For Private & Personal Use Only
www.jainelibrary.org