________________
Jain Education International
प्रास्ताविकम्
विचार्यतामेतत्
कतिपयसमयात् पूर्वं वृत्तपत्रेषु समाचार एकः प्रसिद्धो जातः । खैस्तसम्प्रदायस्य 'पोप' इति सर्वोच्चपदमारूढो महोदय एवं विधानं कृतवान् यद्- 'भारतवर्षे धर्मान्तरणप्रवृत्तेर्विरोधोऽसंवैधानिकोऽस्ति । भारतीया असहिष्णवोऽत एव त एतादृशं विरोधमाचरन्ति' इत्यादि ।
चिन्तनीयविषयोऽयं कश्चित् । एषोक्तिरेव भारतस्य भारतीयानां वा सख्यस्यौदार्यस्य चाऽवमाननरूपाऽस्ति । एतादृशे वचने तेषामाधिपत्यवृत्तिराविर्भवति । यत्राऽऽधिपत्यं, न तत्र धर्मः, धर्मः सख्ये प्रतिष्ठितः ।
स्वकीयधर्मस्य सम्प्रदायस्य वाऽभिनिवेशं विना नैतादृशं विधानं कर्तुं शक्यम् । अन्यः स्वधर्मानुरागोऽन्यश्च स्वधर्माभिनिवेशः । अनुराग आदरणीयो नाऽभिनिवेशः । अभिनिवेशः सत्याद् धर्माच्च प्रच्यावयति । अभिनिवेशो यदा प्रविष्टो भवति तदा बाह्यपरिवेषोऽवतिष्ठति किन्त्वाभ्यन्तरं तत्त्वं सत्त्वं वाऽपगच्छति ।
खैस्ताः सेवामिषेणाऽत्र देशे स्वधर्मप्रचारं प्रचारमिषेण च धर्मान्तरणप्रवृत्तिं कुर्वन्ति । आत्महितसाधकोऽपि सेवाधर्मो यदा धर्मान्तरणस्य साधनं भवति तदा धर्मो जगति हास्यास्पदं भवति । जनानां दारिद्यस्य मौग्ध्यस्य च लाभं ते गृह्णन्ति । न ते तेषां दारिद्यमज्ञानं वाऽपाकुर्वन्ति, किन्तु यत्किञ्चित् स्वल्पं साहाय्यं विधाय तं च स्वमतमङ्गीकार्य तं तथैव विजहति । नैष न्याय्यः पन्थाः । आशयस्य शुद्धिर्धर्मस्य प्रथमं सोपानम् । तद्विना धर्मो दम्भो वा विडम्बनैव वा भवति । किं कश्चित् स्वनाम परिवृत्य 'क्रॉस' चिह्नं वा धृत्वा चर्चमध्ये गच्छेत् तदैव सार्थक्यं स्वमतप्रचारस्य ? यद्यस्ति शक्तिस्तेषां तदा तादृशा दरिद्रा अज्ञानिनश्च जनाः स्वजीवने स्वावलम्बिनः स्वधर्मे च निष्ठावन्तो यथा स्युस्तथा कुर्वन्तु नाम । तेषां जीवनं नीतिमयं सदाचारमयं चाऽपि यथा स्यात् तथा विधेयं तैः । एतेन च सोऽपि स्वसदृशस्याऽन्यजनस्य साहाय्यं कर्तुमुत्सुको भवेत् । एष एव वस्तुतो धर्मस्य प्रचारः । एतदेव सार्थक्यं
3
For Private & Personal Use Only
www.jainelibrary.org