SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ MOON च को भेदः ? अद्य बहुष्वपि कुटुम्बेषु प्रायो धनेनैव सर्वोऽपि व्यवहारः प्रचलति, AY K) तत एव सर्वत्राऽशान्तिरुद्वेगः क्लेशश्च प्रवर्तते । 98 किञ्च-पठनेन, पाठनेन, कथनेनोपदेशेन वा यन्न शक्यं तदाचरणेन भवति । 26 जना अनुकरणशीलास्सन्ति । तत्राऽपि बालकास्तु मुग्धा अनभिज्ञाश्च सन्ति । ततः 36 ॐ पितरौ यत्कुरुतस्तद् बालकाः कुर्वन्ति । यस्याऽऽचरणं निर्मलं स्वच्छं चाऽस्ति ॐ 48 तस्य समीपे आगतानां चित्ते तत् प्रतिफलितं भवति । अतो यदि पित्रोर्व्यवहारस्स्वभावश्च SEE निर्मलस्सरलश्च भवेत्तदा पुत्रा अपि तादृशा भवन्ति । किन्त्वद्य चिन्तनीयमेतदस्ति 26 ॐ यदद्य मर्यादा गम्भीरता चैव लुप्ता । औचित्यस्याऽनौचित्यस्य च भानमेव गतम् । ॐ 9 पितरौ तु गृहमध्ये एवाऽसदाचरणं कुरुतः । तौ एव पुत्रसमक्षं विकृतिजनिकां 40 M मोहचेष्टां कुरुतः, मर्यादानाशकं विकृतिपोषकं नितरां कामचेष्टाभृतं च चलचित्रं ON 0पश्यतः । तौ निर्लज्जीभूय वासनोत्पादकानि वसनानि परिधत्तः । प्रतिदिनं रात्रौ 10) 96 मित्राणि गृहमागच्छन्ति, तैस्सह यस्य कस्यचिदपि निन्दामवर्णवादं च कुरुतः, सर्वे SXS 10संमील्य धूमपानं मद्यसेवनं तमाखुसेवनं च सानन्दं कुर्वन्ति । गृहे . TO) प्रवर्तमानमेतादृशमाचरणं दृष्ट्वा पुत्राणां मनसि तत्सर्वं प्रतिफलति, तेषां चित्तेऽपि TO SXS तत्संस्कारा दृढा भवन्ति । भविष्यति काले ते एव कुसंस्कारा वृद्धिंगता भवन्ति । Ke अत्र दोषः कस्य ? भ्रातः ! 'त्यागं विना न प्राप्तिः', दशरूप्यकाणि दीयन्ते तदा " किमपि वस्तु प्राप्यते । यदि स्वपुत्राणां मनसि संस्कारसेचनं करणीयं स्यात्, तथा ? 928 तेषां विकासस्याऽभिलाषस्स्यात् तर्हि पितृभ्यां कुवासना, निन्दा, असत्यभाषणं, Ze ॐ प्रपञ्चः, परपीडनम् अनीतिः, स्वभावस्य जाड्यं, क्रौर्य, शङ्काशीलता, सङ्कचितता, कोपनं, चेत्येतेषामसदाचरणानां त्यागः करणीय एव, तथा नीतेस्सदाचारस्य > सरलतायाः सत्यस्याऽऽचरणं विधेयमेव । पित्रोराचरणमेवैतादृशं स्याद्येन तयोरङ्के 6 ॐ उपविश्य बालकाः किमपि कर्तुं वक्तुं च शक्तास्स्युः, किन्तु यदि पितरौ एव का Ha कोपनशीलौ शङ्काशीलौ दुराग्रहिणौ अपशब्द-भाषिणौ च स्यातां तदा पुत्राः किं 36 कुर्युः ? कुत्र गच्छेयुः ? कीदृशाश्च भवेयुः ? अद्यावधि ये केचनाऽपि Xe ॐ महान्तस्साधुपुरुषाश्च सञ्जातास्तैर्न कदाचिदपि संस्कारप्राप्त्यर्थं प्रशिक्षणवर्गा ग्रहीताः, ॐ न च कस्याऽप्युपदेशेन संस्कारित्वं प्राप्तं, किन्तु तेषां ज्येष्ठजनानां सदाचरणं 90 6 निरीक्ष्यैव संस्कारित्वं प्राप्तं जगत्पूज्याश्च जाताः । अत एव लोकोक्तिरस्ति यथा । ॐ जनकस्तथा पुत्रः, यथा गृहस्य वातावरणं तथा बालकस्य मानसं च । बालकानां 9. कृते तु गृहमेव शालाऽस्ति, पितरौं एव गुरुश्च । ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy