SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ RO साधनानां च प्रदानम्, परीक्षाकाले पुत्रेण सह शालायां गमनम्, उपभोगार्थं वित्तदानं 8) चै'वंरीत्या यो जनकः पुत्रेण सह व्यवहरति स श्रेष्ठः पितेति मन्यतेऽस्माभिः । स ) 8 पिताऽप्येवमेव मन्यते यदहं यथा पुत्रस्य पालनं करोमि तथा न कोऽप्यन्यः करोति, 8A किन्त्वेतत् सर्वथाऽनुचितमस्ति । वस्तुतस्स एव पिता यो वात्सल्यभावेन मृदुतया र Pal प्रेम्णा च पुत्रेण सह व्यवहरति । पुत्रस्य दुःखमसमाहितत्वं प्रश्नमभिलाषां च BE ज्ञात्वाऽवसरानुरूपं वर्तते, तच्च समाधातुं प्रयतते, तथा प्रेम्णाऽऽश्वासनं ददाति । 36 'पुत्र ! किं करोषि ? किं पठितम् ? किमप्यावश्यकमस्ति? इति प्रेम्णा पुत्रं Pal पृच्छति । प्रतिदिनं सायंकाले रात्रौ वा सर्वान् गृहजनानेकत्र कृत्वा नीतेस्सदाचारस्य ) चर्चा करोति । यैस्सद्गुणानां वृद्धिदुर्गुणानां च हानिस्स्यात्, तथा कर्तव्यस्य बोधो SXE 9 भवेत् तादृशान् प्रसङ्गान् वर्णयति । हन्त ! समाजस्याऽत्यन्तदयनीया स्थितिरस्ति Ya यद्, बालकस्याऽपि कृते पित्रोस्समीपे समयो नास्ति । पिता व्यवसाये सामाजिककार्ये are व्यवहारे च नितरां विलग्नोऽस्ति । माताऽपि 'किट्टी पार्टी' त्यादिकार्यक्रमेष्वेव se O विलग्नाऽस्ति, कर्मकर्येव गृहरक्षणं पाचनं च करोति । एवं पितरौ स्वकार्याद निवृत्तौ एव न भवतः । तयोः कृते गृहं तु विश्रामस्थानमिव, गृहजनास्तु पथिका 26 इव, वाणिज्यं चैव सर्वस्वं स्यादिति प्रतिभाति । मया बहवो जनका दृष्टाः, येषां 36 ॐ समीपे विंशतिदिनपर्यन्तं स्वपुत्रस्य मुखं द्रष्टुं वार्तालापं कर्तुं चाऽपि समयो नास्ति । PCS अहो ! तेषां निःस्पृहता निर्ममत्वं च । अद्य केचित् क्रूरा जनकाः (?) स्वपुत्रान् 0 6 'माउन्ट आबु, पञ्चगीनी' इत्यादिस्थलेषु पठनाय प्रेषयन्ति । तत्र षण्मासपर्यन्तं 6 ॐ पुत्रः पितृभ्यां सह वार्तालापं कर्तुं मेलितुं च न शक्नोति । तत्स्थानाद् बहिरेव न ) 28 गन्तुं शक्नोति । एवं सति पुत्रस्य चित्ते पितरौ प्रति स्नेहमादरं प्रेम च कथं वर्द्धत 9 26? संस्कारसेचनं कथं भवेत् ? प्रेम करुणा वात्सल्यं चेत्येतान्येवाऽस्माकमार्याणां 15s @ मूलमस्ति । यदि तेभ्य एव पुत्रा वञ्चितास्स्युस्तर्हि तेषामाध्यात्मिकविकासः कथं BX भवेत् ? 6 बन्धो ! अस्मिन् जगति सूक्ष्मादपि सूक्ष्मः प्राण्यपि प्रेम वात्सल्यं च 6 ॐ वाञ्छति; तयते बालकाः कथं नाऽभिलषेयुः ? तेषां कृते पित्रोः प्रेम वात्सल्यं ७ च विना सर्वमपि तुच्छमस्ति, तद् विना ते क्षणमपि जीवितुं न शक्ताः । तथाऽपि 26 यदि गृहजनेभ्य एव प्रेम न लभेत तदा ते पुत्राः प्रेमाऽवाप्तुं बहिर्गच्छन्ति । प्रेम ॐ वात्सल्यं चाऽभिलषन्तस्तेऽन्यत्र मायाजाले बद्धा भवन्ति, अन्ते उन्मार्गं गच्छन्ति, ॐ PAG अत्र दोषः कस्य ? यदि धनेनैव बालकानां पालनमपि शक्यं तह्मनाथाश्रमे गृहे " ३७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy