SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ N "किं तु तैर्न कृतं पापं यैर्भवान् तपसि स्थितः । अयुद्ध्यमानो वृद्धः सन् हतः शरशतैः शितैः ॥" __ (महा., आदि० १०७/३) ___एवं सकरुणं बहु विलप्य स पितुः प्रेतकार्याणि चक्रे, सर्वक्षत्रस्य वधं च प्रतिजज्ञे । स शस्त्रमादाय कार्तवीर्यस्य सुतान् हतवान् । ये ये क्षत्रियाः कार्तवीर्यस्य सुतानां साहाय्यं चक्रुः, तेऽपि तेन हताः । एवं त्रिसप्तकृत्वः पृथिवीं क्षत्रियरहितां कृत्वा समन्तपञ्चके तेषां रक्तेन पितॄन् तर्पयामास । ततो यज्ञं सम्पाद्य महीमृत्विग्भ्यः स ददौ । परशुरामस्य पितृभक्तिरपूर्वाऽस्ति । आतङ्कवादस्य निवारणायाऽद्य तादृशाः NA पुत्रा अपेक्ष्यन्ते । जयतु परशुरामः । K आत्मन्यपत्य-दारेषु प्राणेषु विभवेषु च । इतो नृपः इतो रङ्कस्तुल्या प्रीतियोरपि ॥ (नलविलासनाटके) ७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy