________________
N
"किं तु तैर्न कृतं पापं यैर्भवान् तपसि स्थितः । अयुद्ध्यमानो वृद्धः सन् हतः शरशतैः शितैः ॥"
__ (महा., आदि० १०७/३) ___एवं सकरुणं बहु विलप्य स पितुः प्रेतकार्याणि चक्रे, सर्वक्षत्रस्य वधं च प्रतिजज्ञे । स शस्त्रमादाय कार्तवीर्यस्य सुतान् हतवान् । ये ये क्षत्रियाः कार्तवीर्यस्य सुतानां साहाय्यं चक्रुः, तेऽपि तेन हताः । एवं त्रिसप्तकृत्वः पृथिवीं क्षत्रियरहितां कृत्वा समन्तपञ्चके तेषां रक्तेन पितॄन् तर्पयामास । ततो यज्ञं सम्पाद्य महीमृत्विग्भ्यः स ददौ ।
परशुरामस्य पितृभक्तिरपूर्वाऽस्ति । आतङ्कवादस्य निवारणायाऽद्य तादृशाः NA पुत्रा अपेक्ष्यन्ते । जयतु परशुरामः ।
K
आत्मन्यपत्य-दारेषु प्राणेषु विभवेषु च । इतो नृपः इतो रङ्कस्तुल्या प्रीतियोरपि ॥
(नलविलासनाटके)
७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org