SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ܐܳܪܰܓ݂ܪܰܓ݂ܪܰܓ݂ܪܰܓ݂ जयन्तः। अस्तु । वसन्तः इदानीमेव तव गृहे आगच्छामि । (दूरभाषायन्त्रं मुक्त्वा समीपस्थितस्य पितुः पादयोः पतितः ।) पितर् ! अद्य भगवतः कृपाऽस्माकमुपरि सञ्जाता । तेन द्वौ पुत्रौ दत्तौ। मनमोहनः (सहर्ष) मया सर्वमपि श्रुतम् । अधुनैव गच्छ, मा विलम्बस्व । (वसन्तस्तिलकाया वदनं वीक्ष्य गच्छति । क्षणेनैव 'कार' यानेन मित्रगृहं गच्छति प्रविशति च । तदा जयन्तो दीपिका मेघना चेति सर्वेऽपि चिन्तामग्ना आसीनास्सन्ति । वसन्तं दृष्ट्वा) जयन्तः आगच्छ । आगच्छ । (आसन्दं दर्शयित्वा) उपविश । वसन्तः (सरभसं) बालकौ कुत्र स्तः ? जयन्तः (शयनखण्डं प्रविश्य) अत्राऽऽगच्छ, पश्य । वसन्तः (सुप्तौ तौ निरीक्ष्याऽतिप्रसन्नतामनुभवन्) पुत्र ! पुत्र ! (इति वदन् चुम्बति, पुनः पुनश्चुम्बति, आलिङ्गति च । नयनाभ्यां हर्षोद्रेकादश्रुधारा प्रवहति ।) जयन्तः मित्र ! मित्र ! बन्धो ! एतौ नयामि । मित्र ! पुत्रवत् पा..ल...नीयौ । (रोदिति) वसन्तः (सहर्षम्) अवश्यम् । (कोमलहस्ताभ्यां गृहीत्वा बहिर्गच्छति, तदैव मेघना धावमानाऽऽगतवती ।) मेघना . पितः ! भ्रातरौ कुत्र गच्छतः । जयन्तः (सग्लानि) न, कुत्राऽपि न, अत्रैव स्तः । मेघना (वसन्तस्य वस्त्रमाकृष्य) पितृव्य ! मम भ्रातरौ कुत्र नयति ? (रुदती) मम भ्रातरौ मुञ्चतु, मुञ्चतु । वसन्तः पुत्रि ! मम.......(रोदिति) जयन्तः (सबाष्पं) पुत्रि ! एतौ तयोर्मातृगृहं गच्छतः । मेघना किं तयोः पितरौ अन्यत्र वसतः ? १ वसन ८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy