SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अधरस्य पिपासिता मया ते सदयं सुन्दरि ! गृह्यते रसोऽस्य । [इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति हस्तेन । नेपथ्ये] चक्कवाकवहुए, आमन्तेहि सहअरं । उवट्ठिआ रअणी । सउन्दला पोरव ! असंसरं मम सरीरवुत्तन्तोवलम्भस्स अज्जा गोदमी इदो एव्व आअच्छदि। ता विडवन्तरिदो होहि । दुष्यन्तः तथा । सहीओ इदो इदो अज्जा गोदमी । जादे ! अवि लहुसंदावाइं दे अंगाई ? सउन्दला अज्जे ! अत्थि मे विसेसो । गोदमी इमिणा दब्भोदएण णिराबाधं एव्व दे सरीरं भविस्सदि । वच्छे ! परिणदो दिअहो। एहि, उडजं एव गच्छम्ह । [पत्थिदा ।] सउन्दला (अत्तगदं) हिअअ ! पढमं एव्व सुहोवणदे मणोरहे कादरभावं ण मुंचसि । साणुसअविहडिअस्स कहं दे संपदं संदावो । लतावलअ संदावहारअ, आमन्तेमि तुमं भूओ वि परिभोअस्स । [इदि दुक्खेण गदा ।] गोदमी (क्रमश:) अत्थालोअण-तरला इअरकईणं भमंति दिट्ठीओ । अत्थ च्चेअ निरारंभमेंति हिअयं कइंदाणं ।।। (सिद्धहेमप्राकृतव्याकरणे) १०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy