SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सहीओ सउन्दला णिओइआ दाणि म्हि । हला, चिन्तिदं मए गीदवत्थु । असण्णिहिदाणि उण लेहणसाहणाणि । पिअंवदा इमस्सि सुओदरसुउमारे णलिणीपत्ते हेहिं णिक्खित्तवण्णं करेहि । सउन्दला हला, सुणुद दाणिं सगदत्थं णवेदि । उभे सहीओ अवहिदे म्ह । सउन्दला (वाचेदि) दुष्यन्तः दुष्यन्तः पिअंवदा दुष्यन्तः पिअंवदा अयि अत्तगुणावमाणिणि ! को दाणि सरीरणिव्वावइत्तिअं सारदिअं जोसिणि पडन्तेण वारेदि ? तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशाङ्कं न तथाहि कुमुद्वतीं दिवसः ॥ सहीओ साअदं अविलम्बिणो मणोरहस्स । अणसूआ इदो सिलातलेक्कदेसं अलंकरेदु वअस्सो । पिअंवदा दुवेणं वि वो अण्णोण्णाणुराओ पच्चक्खो । सहीसिणेहो उण मं पुणरुत्तवादिणिं करेदि । दुष्यन्तः सउन्दला Jain Education International - तुज्झण आणे हिअअं मम उण कामो दिवावि रत्तिम्पि । णिग्घिण तवइ बलीअं तुइ वुत्तमणोहराई अंगाई ॥ (विटपान्तरित: सहसोपसृत्य) भद्रे ! नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति । आवण्णस्स विसअणिवासिणो जनस्स अत्तिहरेण रण्णा होदव्वं त्ति एसो वो धम्मो । नास्मात्परम् । तेण हि इअं णो पिअसही तुमं उद्दिसिअ इमं अवत्थन्तरं भअवता अणेण आरोविदा । ता अरुहसि अब्भुववत्तीए जीविदं से अवलम्बितुं । भद्रे ! साधारणोऽयं प्रणयः । सर्वथाऽनुगृहीतोऽस्मि । हला पिअंवदे ! किं अन्तेउरविरहपज्जुस्सुअस्स राएसिणो उवरोहेण ? १०० For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy