SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सहीओ अदो एव्व क्खु णिब्बन्धो । सिणिद्धजणसंविभत्तं हि दुक्खं सज्झवेदणं र होदि। सउन्दला सहि ! जदो पहुदि मम दंसणपहं आअदो सो तवोवणरक्खिदा राएसी.... । उभे सहीओ कहेदु पिअसही ! सउन्दला तदो आरहिअ तग्गदेण अहिलासेण एतदवत्थम्हि संवुत्ता । तं जइ ) वो अणुमदं, तह वट्टह जह तस्स राएसिणो अणुकम्पणिज्जा होमि । अण्णहा अवस्सं सिंचह मे तिलोदअं। पिअंवदा अणसूए ! दूरगअमम्महा अक्खमा इअं कालहरणस्स । जस्सि बद्धभावा एसा, स ललामभूदो पोरवाणं । ता जुत्तं से अहिलासो अहिणन्दिदुं । अणसूआ तह जह भणासि । पिअंवदा सहि ! दिट्ठिआ अणुरूवो दे अहिणिवेसो । साअरं उज्झिअ कहिं वा महाणई ओदरइ। को दाणि सहआरं अन्दरेण अदिमुत्तलदं पल्लविदं सहेदि । अणसूआ को उण उवाओ भवे, जेण अविलम्बिअं णिहुअं अ सहीए मणोरहं संपादेम्ह। पिअंवदा णिहुअं त्ति चिन्तणिज्जं भवे । सिग्घं त्ति सुअरं । अणसूआ कहं विअ । पिअंवदा णं सो राएसी इमस्सि सिणिद्धदिट्ठीए सूइदाहिलासो इमाइं दिअहाई पजाअरकिसो लक्खीअदि । हला ! मअणलेहो से करीअदु । तं , सुमणोगोविदं करिअ देवप्पसादस्सावदेसेण से हत्थअं पावइस्सं । CS अणसूआ रोअइ मे सुउमारो पओओ । किं वा सउन्दला भणादि ? सउन्दला किं णिओओ वो विकप्पीअदि ? पिअंवदा तेण हि अत्तणो उवण्णासपुव्वं चिन्तेहि दाव किं पि ललिअपदबन्धणं । सउन्दला हला, चिन्तेमि अहं । अवहीरणाभीरुअं पुणो वेवइ मे हिअअं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy