SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नूतनः किं विवाहोऽवश्यं कर्तव्यः ? पुरातनः यदि दुःखमेवाऽभीष्टं तदाऽवश्यं कर्तव्यः !! - आलापः किं भवान् सङ्गीतसाधनायां मम साहाय्यं कुर्याद् वा ? 2 प्रलापः अवश्यं भोः ! वदतु किं कर्तव्यम् ? आलापः 'पियानो' तथाऽन्यानि वादित्राणि गृहस्योपरितने तले ४ नेतव्यानि ! एकदा स्कूटीयानेन गच्छन्ती महिलैका चतुष्पथे ट्राफिक्नियमभङ्ग कृत्वाऽग्रे गतवती। ट्राफिक्-पुलिसाधिकारिणा मनजितसिंहाख्येन झटिति धावित्वाऽवरुद्धा सा, चालनादेशपत्रं (License) दर्शयितुं चाऽऽदिष्टा । तया स्वीयवनितास्यूताद् लघुरेक आदर्शो निष्कास्य तस्मै दत्तः । सोऽपि तं दृष्ट्वा कथितवान् - क्षम्यतां मान्ये ! किन्तु यदि प्रथमत एव भवत्या 'ट्राफिक्-पुलिसाधिकारिण्यह'-मित्युक्तमभविष्यत् तदा नाऽहं भवत्या अवरोधनमकरिष्यम् ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy