SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सुवर्णकं तं धर्माणां सुवर्णच्छविविग्रहम् ।। सुवर्णनीयचारित्रं सुवर्णवचनाकरम् ॥२३॥ सर्वदा धर्मयन्तारं सर्वदा धर्मदायकम् ।। धर्मेशं धर्मवर्माणं वन्देऽहं धर्मदेशकम् ॥२४॥ ज्वलज्ज्वालावलीरक्तभासा भाभासिनो नखाः ।। विघ्नं निघ्नन्तु देवेश ! पादपद्मोद्भवास्तव ॥२५॥ ॥ शिखरिणीवृत्तम् ॥ महोभिः श्रीमद्भिर्भुवनमथ चोद्दीपयति यः यतः प्राप्तो धर्मः सुरतरुवरो मोक्षफलदः । अनन्तैः संशान्तैर्विबुधजनवन्द्यं क्षितिपतिम् स्तुवे श्रीशलेशं जिनवरमहन्तं प्रतिदिनम् ॥२६॥ भवारण्ये नृणां चिरमपि च सुभ्रान्तमनसां सदा शान्त्यावासं तव मुखमहं नाथ ! शमदम् । निरीक्ष्याऽस्तक्रोधोऽभवमिह तु संसारविपिने यतः के च स्यु! अमृतभरमापीय विजराः ॥२७।। सदा मोहद्रोहप्रकटनपरस्य क्षितिपतेयंपारेका त्वेका समवसरणे गीस्तव वरा ॥ असारां व्याधारां भवजलनिमग्नां जिन ! धराम् समुद्यच्छन्ती सा सकलनरमोदा विजयते ॥२८।। ज्वलत्काष्टवालावृततनुरहिर्दारसहितः प्रसादात्तेऽलभ्यादमरपदवी प्रापदथ सः ।। जनाः सर्वे धर्मे समजनिषताऽथ त्वदतुलप्रभावप्रज्ञानात् प्रसितमनसः शान्तमतयः ॥२९।। अमी पार्वाधीशा विमलगुणजातान् विदधतू पसर्गाणां सेना ज्वलदनलवद्भीतिभरदाः ॥ ७. भवेत्पूर्वं यस्यां यगणरचना मेन सुभगा । ततः पश्चान्नस्स्यात्सगणसहितो भेन कलिता ।। लघुर्गान्त्याविज्ञैरिह विमलवर्णा स्फुटपदा । रसै रुटैश्छिन्ना भवति भुवि सैषा शिखरिणी॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy