________________
सुवर्णकं तं धर्माणां सुवर्णच्छविविग्रहम् ।। सुवर्णनीयचारित्रं सुवर्णवचनाकरम्
॥२३॥ सर्वदा धर्मयन्तारं सर्वदा धर्मदायकम् ।। धर्मेशं धर्मवर्माणं वन्देऽहं धर्मदेशकम्
॥२४॥ ज्वलज्ज्वालावलीरक्तभासा भाभासिनो नखाः ।। विघ्नं निघ्नन्तु देवेश ! पादपद्मोद्भवास्तव
॥२५॥ ॥ शिखरिणीवृत्तम् ॥ महोभिः श्रीमद्भिर्भुवनमथ चोद्दीपयति यः यतः प्राप्तो धर्मः सुरतरुवरो मोक्षफलदः । अनन्तैः संशान्तैर्विबुधजनवन्द्यं क्षितिपतिम् स्तुवे श्रीशलेशं जिनवरमहन्तं प्रतिदिनम्
॥२६॥ भवारण्ये नृणां चिरमपि च सुभ्रान्तमनसां सदा शान्त्यावासं तव मुखमहं नाथ ! शमदम् । निरीक्ष्याऽस्तक्रोधोऽभवमिह तु संसारविपिने यतः के च स्यु! अमृतभरमापीय विजराः ॥२७।। सदा मोहद्रोहप्रकटनपरस्य क्षितिपतेयंपारेका त्वेका समवसरणे गीस्तव वरा ॥ असारां व्याधारां भवजलनिमग्नां जिन ! धराम् समुद्यच्छन्ती सा सकलनरमोदा विजयते ॥२८।। ज्वलत्काष्टवालावृततनुरहिर्दारसहितः प्रसादात्तेऽलभ्यादमरपदवी प्रापदथ सः ।। जनाः सर्वे धर्मे समजनिषताऽथ त्वदतुलप्रभावप्रज्ञानात् प्रसितमनसः शान्तमतयः ॥२९।। अमी पार्वाधीशा विमलगुणजातान् विदधतू
पसर्गाणां सेना ज्वलदनलवद्भीतिभरदाः ॥ ७. भवेत्पूर्वं यस्यां यगणरचना मेन सुभगा । ततः पश्चान्नस्स्यात्सगणसहितो भेन कलिता ।।
लघुर्गान्त्याविज्ञैरिह विमलवर्णा स्फुटपदा । रसै रुटैश्छिन्ना भवति भुवि सैषा शिखरिणी॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org