________________
साम्प्रतकालिक्यो व्याख्याः
LARISM
~
मित्रम्
मुनिधर्मकीर्तिविजयः क्रियमाणान्यशुभानि कार्याणि तथा भवदहितं ज्ञात्वाऽपि यस्सन्मार्ग न दर्शयति, किन्तु मधुरवचनव्याजेन गर्तायां पातयित्वा यो रोदिति ।
करुणोत्पादकानि वचनानि च वदति स मित्रमुच्यते । प्रियः अन्यत्र निन्दां करोति, गुह्यानि च प्रकटयति, किन्तु तत्समक्षं नितरां
प्रशंसते स प्रियः । सज्जनः दुराचारी, व्यसनी, असत्यभाषी, अहङ्कारी च सन्नपि मधुरभाषया
दम्भाचरणेन चाऽन्येषां हृदयाण्याकृषति, तथा तेषां चित्ते एष
सुशीलस्सज्जनश्चेति धियमुत्पादयति स सज्जनः । चतुरः यो वञ्चनायां श्रेष्ठः, स्वदुर्गुणानपि सद्गुणरूपेण वर्णयितुं समर्थः,
तथाऽवसरानुगुणं स्वमहेच्छां पूर्णीकर्तुं यः कुशलस्स चतुरः । गुणानुरागी स्वकीयकार्ये निरुपयोगिनामन्येषां सद्गुणानपि दुर्गुणरूपेण तथा प्रियजनानां
दुर्गुणानपि सद्गुणरूपेण यो वर्णयति स गुणानुरागी । पुण्यशाली योऽशुभानि कार्याणि कुर्वनपि प्रशंसां प्राप्नोति लोकप्रियश्च भवति तथा
यस्य दुष्टवचनमपि सर्वमान्यं भवति स पुण्यशाली ।। धर्मी दम्भ-प्रपञ्चासत्याचरणं चेत्यादिद्वारेण जनान् वञ्चयन् भक्तिं प्रभुपूजां
धर्मकार्ये धनव्ययं चेति सत्कार्याणि करोति स धर्मी । समर्पितः 'एतन्निन्दनीयमकरणीयं चाऽस्ति' इति जानन्नपि ज्येष्ठजनानामिच्छाया ,
अनुगुणं वर्तते, तेषामसत्यकथने दुष्टकार्ये च विरोधं न करोति, तथाऽशुभकार्यकरणे साहाय्यं करोति स समर्पितः ।
४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org