________________
Jain Education International
सरल:
आनन्दः
गुरु:
भक्तः
श्रीमान्
प्रपञ्चादिकं कृत्वाऽपि जनसमक्षं मुग्धभावेन वर्तने यः कुशलस्स सरलः ।
नारदविद्यया द्वयोर्मित्रयोर्मध्ये क्लेशं कारयित्वा दूरतो विवादं कुर्वन्तौ तौ दृष्ट्वा मनसि या तृप्तिरनुभूयते स आनन्दः । आश्रितजनानां भावनां दृढीकृत्य स्वं प्रत्याकृषति, पश्चात्तेषां धनस्य सत्तायाश्चोपयोगं विधाय स्वमनोरथं यः पूरयति स गुरुः ।
गुरुजनानामशुभकार्येष्वपि साहाय्यं कृत्वा स्वस्वार्थं स्वेप्सितं च साधयति स भक्तः ।
यस्य कथने वर्तने च तुच्छताऽहङ्कार उद्धतता च दृश्यते, तथाऽपि यस्य परितो दश पञ्चदश वा जना भ्रमरवन्निरन्तरमन्ति स श्रीमान् ।
अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥
(कुवलयानन्दे)
४५.
For Private & Personal Use Only
www.jainelibrary.org