SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Jain Education International सरल: आनन्दः गुरु: भक्तः श्रीमान् प्रपञ्चादिकं कृत्वाऽपि जनसमक्षं मुग्धभावेन वर्तने यः कुशलस्स सरलः । नारदविद्यया द्वयोर्मित्रयोर्मध्ये क्लेशं कारयित्वा दूरतो विवादं कुर्वन्तौ तौ दृष्ट्वा मनसि या तृप्तिरनुभूयते स आनन्दः । आश्रितजनानां भावनां दृढीकृत्य स्वं प्रत्याकृषति, पश्चात्तेषां धनस्य सत्तायाश्चोपयोगं विधाय स्वमनोरथं यः पूरयति स गुरुः । गुरुजनानामशुभकार्येष्वपि साहाय्यं कृत्वा स्वस्वार्थं स्वेप्सितं च साधयति स भक्तः । यस्य कथने वर्तने च तुच्छताऽहङ्कार उद्धतता च दृश्यते, तथाऽपि यस्य परितो दश पञ्चदश वा जना भ्रमरवन्निरन्तरमन्ति स श्रीमान् । अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ (कुवलयानन्दे) ४५. For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy