SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ म तदलं खेदेन भोः ! । अनुकूले हि विधौ स्वयं प्रेयोमेलनं भविष्यत्येव । मा धैर्य - हारय ।' श्रुत्वेदं सर्वं कामपालेन नीरङ्गीमपसार्य कथितं, 'सुन्दरि ! एषोऽहं त्वया यक्षोत्सवे दृष्टपूर्वस्ते प्रियोऽस्मि । दैवानुकूल्याद् यथाऽद्याऽऽवयोः सङ्गमोः जातस्तथैव 'वसन्तदेव-केसरयोरपि जातः । अथवाऽलमालापविघ्नेन । भीति विमुच्य 5 किञ्चिन्निर्गमद्वारं दर्शय येनाऽऽवामितः पलायावः ।' तदा तयाऽपि गृहोद्याने पश्चिमद्वारवर्त्म दर्शितं, सोऽपि च समदिरो निर्गत्य ततो यत्र वसन्तदेव-केसरे गते आस्तां तत्रैव गत्वा ताभ्यां सहैव ससुखमवसत् । सात्त्विकानां हि दैवमप्यनुकूलतां प्रयात्येव ननु !! कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचित-त्रिषष्टिशलाका-पुरुषचरितस्य पञ्चम-7 पर्वणः पञ्चमसर्गे वर्णिताया उपकथाया आधारेण सङ्कलिता कथैषा ।। TEACEBSI+ or यथा मुख्यस्य सौन्दर्य प्रतिनिम्नस्य नो तथा । सूर्याचन्द्रमसौ वारिसक्रान्ती क्लान्ततेजसौ ॥ (नल विलासनाटके) ६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy