________________
NOI प्रशंसनीयं चाऽस्ति । अन्ये द्वे त्वनन्यगतिकतयैवाऽवलम्बनीये स्तः, किन्त्वद्य ते 10
ॐ द्वे एव सर्वत्र प्रवर्तमाने स्तः । तत एवाऽद्य बालक उन्मार्गगामी भवति। 96 किं नामाऽनुशासनम् ? अनुशासनं नाम नियन्त्रणं निरीक्षणं च, न तु ME बन्धनं कदाग्रहो हठाग्रहो जाड्यं च । साम्प्रतं तु बन्धनं जाड्यं चैवाऽनुशासनमिति 26 8) प्रतिभाति । ततोऽद्याऽनुशासनस्य व्याजेन सर्वैः पूज्यजनैर्बालकस्योपरि नैके प्रतिबन्धाः ७)
6 प्रस्थाप्यन्ते - "पितुराज्ञां विना केनाऽपि सह वार्तालापो न करणीयः, अन्यस्य गृहं 9 26 न गन्तव्यं, न च कोऽप्यन्यो गृहमागन्तुं शक्तः । यत्किमपि करणीयं कथनीयं च ॐ तत्सर्वं पित्रे निवेदयित्वा पश्चादेव करणीयं कथनीयं च । न किमपि वस्तु ग्रहीतुं 48 दातुं वा शक्तः, न च पुस्तकमपि पठितुं क्रेतुं वा शक्तः । पित्रा निर्णीतायां शालायां, PAK 2 प्रशिक्षणवर्गे (Tution Classes) चैव पठनीयं, तेन निर्णीताध्ययनशाखैव Se O (Faculty) ग्रहणीया । व्यवसायोऽपि तेन निश्चित एव करणीयः । तेन निर्णीतेनैव
8 यूना युवत्या च सह विवाहोऽपि करणीयः । वसनान्यपि तेनाऽऽनीतान्येव 98 1 परिधारणीयानि । तेन यत्कथितं तथैव करणीयं, तथैव भक्षणीयं, तथैव वसनीयं ७ Ta) चाऽपि, इति प्रतिबन्धाः क्रियन्ते । यदि कदाचित् किञ्चिदपि कार्यार्थं बहिर्गतस्य ?
6 बालकस्याऽऽगमने बहुः कालो व्यतीतः, पितुरभिलाषाया विरुद्धं कार्यं कृतं, 88 K केनाऽपि सह वार्तालापे प्रवृत्तो दृष्टस्तदा तैः पूज्यजनैः पृच्छाप्रतिपृच्छादिद्वारेणाऽनेके ।
प्रश्नाः पृच्छ्यन्ते, हन्त ! तत्पश्चात्सर्वा अपि चेष्टाः शङ्काकुशङ्कावितर्कादिद्वारेणैव 96 निरीक्ष्यन्ते, दुर्व्यवहारश्चाऽपि क्रियते तथा स्वकल्पितं तदेव सत्यमिति मनसि कृत्वा
- पुनः पुनः बालकस्य तिरस्कारः क्रियते । आश्चर्यं त्वेतदेवाऽस्ति यदेतैः Ya पूज्यजनैर्बालकस्य चिन्ताऽभिलाषा दुःखमसमाहितत्वं व्याकुलता प्रश्ना 98 मनोगतभावाश्च न बुध्यन्ते, न कदाचिदपि तत्समाधातुं प्रयत्नोऽपि विधीयते, न च Xe
ॐ प्रेम्णाऽऽश्वासनमपि दीयते । यदि कदाचित् स बालको यथार्थं वदेत्तर्हि 'त्वं 9 स्वरक्षणं करोषि, प्रत्युत्तरं ददासि, उद्धतोऽसि, वितर्कं च करोषि' इति पिता * वदति । यदि बालको न किमपि वदेत्तदा पिता कथयति- 'त्वच्चित्ते पापमस्ति, 26
ॐ गूढहृदयोऽसि, शठश्चाऽसि, अत एव न वदसि । एवं सर्वत्र बालक एवाऽपराधी ॐ PS दोषी चेति मन्यते । एवंरीत्या पित्रा बालकेन सहैतादृशः कठोरव्यवहारः क्रियते 26 येन स बालकस्सदा भीतिमनुभवन्नेव गृहं वसति, तिष्ठति, कार्यं करोति, वदति, 36
ॐ बहिर्गच्छति च । एतादृश्यां स्थितौ बालकः किं कुर्यात् ? स न कथयितुं शक्तः, ॐ PM न च सोढुं शक्तः । एवं स निरन्तरमुद्वेगमनुभवन् मुह्यति, तच्चिन्तायामेव 30
३४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org