________________
४७८
श्रीवीरस्य पञ्चाभिग्रहाः
योगसार: ५/१२
स्थितः । प्रथमप्रावृषि च गावः चारिमलभमाना जीर्णानि तृणानि खादन्ति । तानि च गृहाणि उद्वेलयन्ति । पश्चात्ते वारयन्ति, स्वामी न वारयति । पश्चाद् द्वितीयान्तकाः तस्मै कुलपतये कथयन्ति यथा एष एता न निवारयति । तदा स कुलपतिरनुशास्ति, भणति - कुमारवर ! शकुनिरपि तावदात्मीयं नीडं रक्षति, त्वं वारयेः । सपिपासं भणति । तदा स्वामी अप्रीतिकावग्रह इति कृत्वा निर्गतः, इमे च तेन पञ्च अभिग्रहा गृहीताः, तद्यथाअप्रीतिकावग्रहे न वसनीयं नित्यं व्युत्सृष्टकायेन, मौनेन, पाण्योर्भोक्तव्यं, गृहस्थो न वन्दितव्यो नाभ्युत्थातव्यः, एते पञ्च अभिग्रहाः । तत्र भगवान् अर्धमासं स्थित्वा ततः पश्चात् अस्थिकग्रामं गतः... ||४६१॥) आवश्यकनिर्युक्तौ श्रीभद्रबाहुस्वामिभिरस्य कथानकस्योपसंहार एवं कृतः - 'दूइज्जंतगा पिउणो वयंस तिव्वा अभिग्गहा पंच । अचियत्तुग्गहि न वसण १ णिच्चं वोसट्ट २ मोणेणं ३ ॥४६२ ॥ पाणीपत्तं ४ गिविंदणं च ५ ॥४६३ ॥' (छाया - दूतिज्जन्तका: ( द्वितीयान्तका:) पितुः वयस्य: तीव्रा अभिग्रहाः पञ्च । अप्रीत्यवगहे न वसनं १ नित्यं व्युत्सृष्टः २ मौनेन ३ ॥४६२॥ पाणिपात्रं ४ गृहिवन्दनञ्च ५ ॥४६३॥)
...........
इत्थं श्रीवीरः परस्याप्रीतेर्निवारणाय प्रवर्त्तमाने चातुर्मासेऽपि व्यहरदप्रीतिमद्गृहवासं च प्रत्याख्यातवान् । इत्थं कुर्वता तेन सूचितं - परस्य स्वल्पाऽप्यप्रीतिः परिहर्त्तव्या । तथा प्रवर्त्तनीयं यथा परस्य स्वल्पाऽप्यप्रीतिर्न स्यादिति । ततो धर्मार्थिभिः सदा तथा चेष्टनीयं यथा कस्यचिदप्यप्रीतिर्न स्यात् । उक्तञ्च द्वात्रिंशद्वात्रिंशिकासु 'अप्रीतिर्नैव અસ્થિકગ્રામ તરફ ગયા. (૪૬૧)’ આવશ્યકનિયુક્તિમાં શ્રીભદ્રબાહુસ્વામીજીએ આ કથાનકનો ઉપસંહાર આ રીતે કર્યો છે, ‘દુતિજ્જતક તાપસો- પિતાના મિત્રકઠિન પાંચ અભિગ્રહો - (૧) અપ્રીતિવાળા અવગ્રહમાં રહેવું નહિ, (૨) નિત્ય अस्सग्गवाणा, (3) भौनमां रहे. (४६२) (४) ४रपात्री, (4) गृहस्थने वहन न ४२वुं. ... (४६3)'
આમ પ્રભુવીરે બીજાની અપ્રીતિનું નિવારણ કરવા ચાલુ ચોમાસે પણ વિહાર કર્યો અને અપ્રીતિવાળાના ઘરે નહીં રહેવાની પ્રતિજ્ઞા લીધી. આમ કરવાથી તેમણે સૂચવ્યું કે - ‘બીજાને જરા પણ અપ્રીતિ ન કરવી. તેવી રીતે પ્રવર્તવું કે જેથી બીજાને જરાય અપ્રીતિ ન થાય.' માટે ધર્માર્થીઓએ હંમેશા તેવી રીતે પ્રવર્તવું કે જેથી કોઈને પણ અપ્રીતિ ન થાય. દ્વાત્રિંશદ્વાત્રિંશિકામાં કહ્યું છે, ‘ધર્મમાં ઉદ્યમ કરનારાએ