Book Title: Yogsar Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 349
________________ मुनिर्निरतिचारं श्रमणधर्ममाराधयति योगसार: ५/४८,४९ दुःखमनुभवति । ततो दुःखेभ्यः कर्मभ्यश्च निर्विण्णोऽयं मुनिर्दुःखकर्मनाशार्थं तीव्रतरां धर्मसाधनां करोति । यथा जले निमज्जन्नरः प्रवहणं प्राप्य तदेव जीवनोपायं मत्वा तन्न मुञ्चति तथा संसारे भ्रमन्नयं मुनिः सर्वविरतिधर्ममवाप्य तमेव दुःखमुक्त्युपायं सुखप्राप्त्युपायं च मत्वा न मुञ्चति । स निरतिचारं श्रमणधर्ममाराधयति । ६०० - अत्रायमुपदेशः – इमं ग्रन्थमभ्यस्याऽऽत्मानं भावयित्वा कामार्थौ त्यक्त्वा सद्धर्मे लीनैर्भवितव्यम् । एवं करणेनैवैतद्ग्रन्थाभ्यासः सफलो भवति ||४७|| अवतरणिका - अधुना श्लोकयुग्मेन चरमोपदेशं दत्त्वा ग्रन्थं समापयति मूलम् - इति तत्त्वोपदेशौघ - क्षालितामलमानसः । निर्द्वन्द्व उचिताचारः, सर्वस्यानन्ददायकः ॥ ४८ ॥ स्वस्वरूपस्थितः पीत्वा, योगी योगरसायनम् । निःशेषक्लेशनिर्मुक्तं प्राप्नोति परमं पदम् ॥ ४९ ॥ ॥ युग्मम् ॥ 'इति' श्रीयोगसारे भावशुद्धिजनकोपदेशः पञ्चमः 'प्रस्तावः समाप्तः । सर्वाग्रं २०६ । દુઃખને અનુભવે છે. તેથી દુઃખોથી અને કર્મોથી કંટાળેલો આ મુનિ દુઃખ અને કર્મના નાશ માટે ખૂબ તીવ્ર ધર્મસાધના કરે છે. જેમ પાણીમાં ડૂબતો માણસ વહાણને પકડીને તેને જ જીવવાનો ઉપાય માનીને તેને છોડતો નથી, તેમ સંસારમાં ભમતો આ મુનિ સર્વવિરતિ ધર્મને પામીને તેને જ દુઃખથી મુક્ત થવાનો અને સુખ મેળવવાનો ઉપાય માનીને તેને છોડતો નથી. તે નિરતિચાર ચારિત્રધર્મને આરાધે છે. અહીં ઉપદેશ આ પ્રમાણે છે - આ ગ્રંથનો અભ્યાસ કરીને આત્માને ભાવિત કરીને કામ-અર્થને છોડીને સદ્ધર્મમાં લીન થવું. આમ કરવાથી જ આ ગ્રંથનો અભ્યાસ सइज थाय छे. (४७) અવતરણિકા - હવે બે શ્લોકો વડે છેલ્લો ઉપદેશ આપીને ગ્રંથને પૂરો કરે છે - - D, इति योगसारे भाव १. इति० पञ्चमो भावशुद्धिजनकोपदेशप्रस्तावः । छ ॥ ५ ॥ इति तत्त्वोपदेशौघ शुद्धिजनकोपदेशः पञ्चमः प्रस्तावः ॥ इति तत्त्वोपदेशौघ .... - KI २. निश्शेष ... - C, F, GI ३. सर्वाग्रं २०६ ॥ छ ॥ शुभं भवतु ॥ छ ॥ छ ॥ - B, सर्वाग्रं ॥ २०६ छा - E ॥२०६ छा । - KI ४. इति योगसारनाम्नि योगशास्त्रे पञ्चमः प्रस्तावः । इति पञ्चप्रस्तावनिबद्धं योगसारं सम्पूर्णम् ॥छ । श्रीः ॥ छ ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ छ ॥ श्रीः ॥ - DI ५. योगसारे C, J, L, श्रीयोगसारे महाशास्त्रे - EI ६. प्रस्तावः सम्पूर्णः - LI

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430