Book Title: Yogsar Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 398
________________ परिशिष्टम् ४ 'पद्मीय'वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः ६४९ पृष्ठ क्र. ६४ ३८३ २८५ १८५ १५१ ६० ४२७ ४२७ ५७५ ४०८ ५९४ ५४४ क्र. शास्त्रपाठः २४९ बारसहिं जोयणेहिं २५० बाह्यदृष्टिप्रचारेषु २५१ बाह्यदृष्टेः सुधासार २५२ बाह्याः प्राणा नृणामों २५३ भजस्व मैत्री जगदङ्गिराशिषु २५४ भरहेरवयविदेहे पन्नरसवि २५५ भरहेरवयविदेहे पन्नरसवि २५६ भवकोटिभिरसुलभं | २५७ भवकोटिष्वपि दुर्लभ २५८ भवसयसहस्सदुल्लहे २५९ भव्वावि एत्थ णेया २६० भूतेषु जङ्गमत्वं तस्मिन् २६१ भूशय्या भैक्षमशनं २६२ भोगसुखैः किमनित्यैर्भय २६३ मच्चुमणागयकाले वि २६४ मज्जाररसियसरिसोवमं २६५ मज्जं विसयकसाया २६६ मद्यं पुनः प्रमादाङ्गं २६७ मनोहरशनैः पानैः २६८ मनःकपिरयं विश्व २६९ मनःक्षपाचरो भ्राम्यन् २७० मनः संवृणु हे विद्वन् ! २७१ मस्तकसूचिविनाशात् २७२ महुरं निउणं थोवं २७३ मा कार्षीत्कोऽपि पापानि २७४ मातापित्रादिरूपतया २७५ मानम्मुञ्चत मुञ्चताऽत्र २७६ मायपिइ पुव्वसंथव २७७ माया पिया य भाया २७८ मायालोभकषाय २७९ माया लोहो रागो २८० मार्गाच्यवननिर्जरार्थं साक्षिग्रन्थनाम उत्तराध्ययनसूत्रम् ३६/५७-६२ ज्ञानसारः २०/१-८ ज्ञानसारः १९/४-७ योगशास्त्रम् १/२२ अध्यात्मकल्पद्रुमः १/१०,११ ओघनियुक्तिः ५२६,५२७ पुष्पमाला ४२०,४२१ प्रशमरतिः ६४ आत्मानुशासनम् ४० उपदेशमाला १२३ पञ्चाशकप्रकरणम् ३/४७ सूत्रकृताङ्गसूत्रवृत्तिः १।२।२।३० ज्ञानसारः १२/७ प्रशमरतिः १२२ शोकनिवारणकुलकम् १९ आराधनापताका ११८ सम्बोधसप्ततिका ७३ अष्टकप्रकरणम् १९/१ द्वादशभावनाः ३-५ योगशास्त्रम् ३६५,३६६,३६८ योगशास्त्रम् ३६१ अध्यात्मकल्पद्रुमः १४/२,३ प्रशमरतिः २६६ उपदेशमाला ८० योगशास्त्रम् ११८-१२१ पिण्डनियुक्तिवृत्तिः ४८५-४८९ तत्त्वबोधतरङ्गिणी ८७,८८ पिण्डनियुक्तिः ४८५-४८९ उपदेशमाला १४४-१५१ प्रशमरतिः ३२ पुष्पमाला ३२१ तत्त्वार्थाधिगमसूत्रम् ३/८ २४८ ५११ ५२६ ५६९ ५७० ५५७ २०३ ४४३ ४६२ २२ ४६५ १४४ ३६३ ३९ ३६३ ५४९

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430