________________
मुनिर्निरतिचारं श्रमणधर्ममाराधयति
योगसार: ५/४८,४९
दुःखमनुभवति । ततो दुःखेभ्यः कर्मभ्यश्च निर्विण्णोऽयं मुनिर्दुःखकर्मनाशार्थं तीव्रतरां धर्मसाधनां करोति । यथा जले निमज्जन्नरः प्रवहणं प्राप्य तदेव जीवनोपायं मत्वा तन्न मुञ्चति तथा संसारे भ्रमन्नयं मुनिः सर्वविरतिधर्ममवाप्य तमेव दुःखमुक्त्युपायं सुखप्राप्त्युपायं च मत्वा न मुञ्चति । स निरतिचारं श्रमणधर्ममाराधयति ।
६००
-
अत्रायमुपदेशः – इमं ग्रन्थमभ्यस्याऽऽत्मानं भावयित्वा कामार्थौ त्यक्त्वा सद्धर्मे लीनैर्भवितव्यम् । एवं करणेनैवैतद्ग्रन्थाभ्यासः सफलो भवति ||४७|| अवतरणिका - अधुना श्लोकयुग्मेन चरमोपदेशं दत्त्वा ग्रन्थं समापयति मूलम् - इति तत्त्वोपदेशौघ - क्षालितामलमानसः ।
निर्द्वन्द्व उचिताचारः, सर्वस्यानन्ददायकः ॥ ४८ ॥ स्वस्वरूपस्थितः पीत्वा, योगी योगरसायनम् । निःशेषक्लेशनिर्मुक्तं प्राप्नोति परमं पदम् ॥ ४९ ॥ ॥ युग्मम् ॥
'इति' श्रीयोगसारे भावशुद्धिजनकोपदेशः पञ्चमः 'प्रस्तावः समाप्तः । सर्वाग्रं २०६ । દુઃખને અનુભવે છે. તેથી દુઃખોથી અને કર્મોથી કંટાળેલો આ મુનિ દુઃખ અને કર્મના નાશ માટે ખૂબ તીવ્ર ધર્મસાધના કરે છે. જેમ પાણીમાં ડૂબતો માણસ વહાણને પકડીને તેને જ જીવવાનો ઉપાય માનીને તેને છોડતો નથી, તેમ સંસારમાં ભમતો આ મુનિ સર્વવિરતિ ધર્મને પામીને તેને જ દુઃખથી મુક્ત થવાનો અને સુખ મેળવવાનો ઉપાય માનીને તેને છોડતો નથી. તે નિરતિચાર ચારિત્રધર્મને આરાધે છે.
અહીં ઉપદેશ આ પ્રમાણે છે - આ ગ્રંથનો અભ્યાસ કરીને આત્માને ભાવિત કરીને કામ-અર્થને છોડીને સદ્ધર્મમાં લીન થવું. આમ કરવાથી જ આ ગ્રંથનો અભ્યાસ सइज थाय छे. (४७)
અવતરણિકા - હવે બે શ્લોકો વડે છેલ્લો ઉપદેશ આપીને ગ્રંથને પૂરો કરે છે -
- D, इति योगसारे भाव
१. इति० पञ्चमो भावशुद्धिजनकोपदेशप्रस्तावः । छ ॥ ५ ॥ इति तत्त्वोपदेशौघ शुद्धिजनकोपदेशः पञ्चमः प्रस्तावः ॥ इति तत्त्वोपदेशौघ .... - KI २. निश्शेष ... - C, F, GI ३. सर्वाग्रं २०६ ॥ छ ॥ शुभं भवतु ॥ छ ॥ छ ॥ - B, सर्वाग्रं ॥ २०६ छा - E ॥२०६ छा । - KI ४. इति योगसारनाम्नि योगशास्त्रे पञ्चमः प्रस्तावः । इति पञ्चप्रस्तावनिबद्धं योगसारं सम्पूर्णम् ॥छ । श्रीः ॥ छ ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ छ ॥ श्रीः ॥ - DI ५. योगसारे C, J, L, श्रीयोगसारे महाशास्त्रे - EI ६. प्रस्तावः सम्पूर्णः - LI