Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥४१६॥
Jain Educationa Internatio
वासकम् । अथवा, यथा वस्त्रं वास-धूपादयः, तथा गुणैरा समन्तादात्मानं वासयति भावयति रञ्जयतीत्यावासकम् । यदि वा 'वस आच्छादने' गुणैरा समन्तादात्मानं च्छादयति- 'छद खट्ट संवरणे' इति दोषेभ्यः संवृणोतीत्यावास कमिति । तदेवं 'आवस्तयं' इत्याद्यं पर्यायनाम व्याख्यातम् ॥ ८७४ ।। ८७५ ।।
शेषाण्यतिदिशन्नाह -
एवं चि सेसाई विउसा सुय- लक्खणाणुसारेण । कमसो वत्तव्वाइं तहा सुय-क्खंधनामाई ॥ ८७६ ॥
एवमेव शेषाण्यवध्यश्यकरणीयादिनामानि सिद्धान्त-लक्षणानुसारेण क्रमशो विदुषा वक्तव्यानि तद्यथा- मुमुक्षुभिरवश्यं क्रियत इत्यवश्यकरणीयमिदमुच्यते; तथा, अर्थतो ध्रुवत्वात् शाश्वतत्वाद् ध्रुवम् । निगृह्यन्त इन्द्रिय-कषायादयो भावशत्रवोऽनेनेति निग्रहः । अन्ये तु प्रवाहतोऽनादिकालीनत्वाद् ध्रुवं कर्म, तद् निगृह्यतेऽनेनेति 'ध्रुवनिग्रहः' इत्येकमेवेदं पर्यायनाम व्याचक्षते । कर्ममलिनस्याssत्मनो विशुद्धिहेतुत्वाद् विशुद्धिः । सामायिकादिषडध्यनात्मकत्वादध्ययनपट्कम् । 'हजी वर्जने' वृज्यन्ते दूरतः परिहियन्ते रागादयो दोषा अनेनेति वर्गः । अन्ये तु पडध्ययनकलापात्मकत्वात् 'अध्ययनपटूवर्गः' इतीदमप्येकमेव पर्याय नाम ब्रुवते । अभिप्रेतार्थसिद्धेः सम्यगुपायत्वाद् न्यायः; अथवा, जीव-कर्मसंबन्धापनयनाद् न्यायः । अयमभिप्रायः- यथा कारणिकैर्दृष्टो न्यायो द्वयोरथिं प्रत्यर्थिनोभूमिद्रव्यादिसंवन्धं चिरकालीनमप्यपनयतीति, एवं जीव-कर्मणोरनादिकालीनमप्याश्रयाश्रयिभावसंबन्धमपनयतीत्यावश्यकमपि न्याय उच्यते । मोक्षाऽऽराधनाहेतुत्वादाराधना । मोक्षपुरमापकत्वाद् मार्ग इव मार्ग इति ।
अतिदेशप्रस्तावाद् वक्ष्यमाणान्यप्यैकार्थिकनामान्यतिदिशन्नाह - ' तहा सुयक्खंधनामाई ति' तथा तेनैवोक्तप्रकारेण श्रुत-सू-ग्रन्थ- सिद्धान्त-प्रवचन-ऽऽज्ञोपदेशा-गमादीनि श्रुतैकार्थिकनामानि गण-काय निकाय-स्कन्ध-वर्ग-राश्यादीनि च स्कन्धैकार्थिकनामानि श्रुतानुसारेण, लक्षणानुसारेण चार्थतो विदुषा वक्तव्यानीत्यर्थ इति । तदेवं विहितो नामादिन्यास आवश्यकपदस्य ।। ८७६ ॥ अथ श्रुतपदस्य तं चिकीर्षुरिदमाह
"आगमओ दव्वसुयं वत्ता सुत्तोपओगनिरवेक्खो । नोआगमओ जाणय- भव्वसरीरा - ऽइरित्तमिदं ॥ ८७७॥
१ एवमेव शेषाणि विदुषा श्रुत-लक्षणानुसारेण । क्रमशो वक्तव्यानि तथा श्रुत-स्कन्धनामानि ॥ ८७६ ॥
२ आगमतो द्रव्यश्रुतं वक्ता श्रुतोपयोगनिरपेक्षः । नोआगमतो ज्ञायक भव्यशरीराऽतिरिक्तमिदम् ॥ ८७७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४१६॥
: www.tainellibrary.bro
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 202