Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 16
________________ बृहदतिः । विशेषा. ॥४१॥ तस्तथैवाऽनुष्ठितं तैरपि । तदेवंभूतस्य गच्छस्य सत्कं नोआगमतो लोकोत्तरं द्रव्यावश्यकमभिधीयत इति । तदेवं सोदाहरणमुक्तं द्रव्यावश्यकम् ॥ ८६८ ॥ - अथ भावावश्यकमभिधीयते- तच द्विधा- आगमतः, नोआगमतश्च । तदेतदुभयमप्याह आगमओ भावावासयं तदत्थोवओगपरिणामो । नोआगमओ भावे परिणामो नाण-किरियासु ॥८६९॥ आगमतो भावावश्यकमावश्यकार्थोपयोगपरिणामः । नोआगमतस्तु ज्ञान-क्रियोभयपरिणामः, मिश्रवचनत्वाद् नोशब्दस्यति॥८६९॥ इदं च त्रिविधमिति दर्शयन्नाह लोइय लोउत्तरियं कुप्पावयणं च तं समासेणं । लोउत्तरं पसत्थं सत्थे तेणाहिगारोऽयं ॥८७०॥ तद् नोआगमतो भावावश्यक त्रिविधम्- लौकिकम् , लोकोत्तरम् , कुप्रावचनिकं च । एवं चोपन्यासः पूर्व व्यतिरिक्तद्रव्यावश्यके, अत्र च भावावश्यके बन्धानुलोम्यादिना केनापि हेतुना कृतः, यावताऽनुयोगद्वारसूत्रे इत्थमुक्तम्- 'लौकिकम् , कुमावचनिकम् , लोकोत्तरं च' इति । तत्र लौकिक नोआगमतो भावावश्यकम् 'पूर्वाह्न भारतम् , अपराह्ने रामायणं वाचनीयम्' इत्यादि । कुमावनिक तु मन्त्रादिपाठपूर्वकमिज्याऽञ्जलिहोमादि । लोकोत्तरं पुनरुपयुक्तस्य श्रवणादेर्मुखवस्त्रिकाप्रत्युपेक्षणा-ऽऽवर्तादिक्रियामिश्रमुभयकालमावश्यकसूत्रोच्चारणम् । एवं सर्वत्र ज्ञान-क्रियामिश्रता भावनीया । इह च त्रिविधेऽपि नोआगमतो भावावश्यके पारमार्थिकाऽनुपमापवर्गसुखप्राप्तिहेतुत्वाल्लोकोत्तरमेव प्रशस्तम् । तदेवेह शाखेधिक्रियत इति ॥ ८७० ॥ अथावश्यकस्य पर्यायनामान्यभिधित्सुराह तस्साभिन्नत्थाइं सुपसत्थाई जहत्थनिययाई । अब्बामोहाइनिमित्तमाह पजायनामाइं ॥ ८७१ ॥ तस्याऽऽवश्यकस्य पर्यायनामान्याहेति संबन्धः । कथंभूतानि ?, अभिन्नार्थानि, सुप्रशस्तानि, यथार्थो व्यवस्थितस्तथैव निय Sasranaloos १ क.ख.ग. 'अधुना भा' । ३ आगमतो भावावश्यकं तदर्थोपयोगपरिणामः । नोआगमतो भावे परिणामो ज्ञान-क्रिययोः ॥ ५९॥ ३ लौकिकं लोकोत्तरिक कुप्रावनिकं च तत् समासेन । लोकोत्तरं प्रशस्तं शास्त्रे तेनाऽधिकाराऽयम् ॥ ८७.॥ । तस्याइभिशाानि सुप्रशस्तानि यथार्थनियतानि । अन्यामोहादिनिमित्तमाह पर्यायनामानि ॥ ८७1॥ ॥४१४॥ For Pesona Pe User

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 202