Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 9
________________ श्रीवल्लभोपाध्यायविरचितं [ प्रथम बर्दापकं गृहीत्वाशु योषितो यान्तु तहम् । सद्गीतानि च गायन्तु स्थिराजजनियतः ॥ २७ ततोऽह्नि पञ्चमेऽर्कस्य दर्शनं शशिनो निशि । कारयामासतुस्तस्य पितरौ परमोत्सवात् ॥२८॥ एवं जन्मोत्सवे दिव्ये जायमाने दिवानिशम् । आजगाम श्रियां धाम दशमं सुदिनं दिनम् ॥ सगोत्रानादरात्तत्र निमन्य च महाजनान् । भक्तितो भोजयामास मृष्टानं लप्सिकादिकम्॥ तेषामिभ्यः ससभ्यानां नालिकेराण्यदात्ततः। चिरं जीव्यादयं बालो ददुरित्याशिषं च ते॥३१ वसत्यस्मिन् सदा लक्ष्मीबलवांश्च कुमारवत् । इति वासकुमारोऽयं पिता नामावदत्तदा ॥ ३२ दिव्यदेवानं चाथ जलयात्रा महोत्सवात् । पुत्रस्याकुरुतां रूपं पितरौ प्रीतचेतसौ ॥ ३३ ॥ एवं जन्मोत्सवं तस्य कृत्वा तुतुषतुस्तराम् । पितरौ च तथैवान्ये तुतुषुर्नागरा नराः॥ ३४॥ अथ वासकुमारोऽसाववर्धत दिने दिने । कलारूपप्रतापायैद्वितीयाचन्द्रमा इव ॥ ३५॥ श्रीमान प्रसादनीयश्च सुरम्यो दर्शनीयकः । प्रतिरूपो ऽभिरूपश्च कलाकलितपुद्गलः ॥३६॥ -युग्मम् ॥ धात्रीभिः पञ्चभिः सम्यक् पाल्यमानो दिवानिशम् । स मापत्सप्तमं वर्ष पठनाहै सदा शिशो॥ शुभे मासे सिते पक्षे वरवारे वरे तिथौ । सुमुहूर्ते शुभे लग्ने सुयोगे मुदिने दिने ॥ ३८ ॥ कृत्वा महोत्सवं दिव्यं गजाश्वादि विराजितम् । नानापकारवायानां शब्दसन्दोहसुन्दरम् ॥ कान्तासन्ततिसंगीतगीताद्भुतविधायकम् । गीयमानयश-कीर्ति विबुधैर्मागधादिभिः ॥ ४० ॥ विद्वदध्यापकाभ्यासे पिताऽध्यापयति स्म तम् । विद्याः सोऽधीतवान् सर्वाः पूर्वाधीत इवैव यत् ॥ -चतुर्भिः कलापकम् । अधीतसर्व विद्यं तं विलोक्य विनयान्वितम् । पितरौ सममोदेतां तस्मिवास्निह्यतांतराम् ॥४२॥ २९-सुदिनशब्दः शोभनपयार्यः । ३१-तेषामित्यत्र सम्प्रदानाभावान चतुर्थी । ३३-प्रशस्तकुरुतामिति अकुरुतां रूपम् । ३६-प्रसादनीयः पश्यतां जनानां मनःप्रसन्नताकारी । सुरम्यः सुष्टु रमणीयः । दर्शनीयकः पश्यतां जनानां नेत्राणां न श्रमकारकः । प्रतिरूपः पश्यन्तो लोकाः पृथक् पृथक प्रतिविम्बमिव पश्यन्ति । अत एव अभिरूपो मनोहरः । अत एव कलाकलितपुद्गलः कलासहितशरीरः । असौ वासकुमारो द्वितीया चन्द्रमाश्च एभिर्विशेषणैः सदृशौ ऐधेतामित्यर्थः । कुमार. पक्षे कलाकलितपुद्गलः विज्ञानकोशलान्विततनुः । चन्द्रपक्षे षोडशांशान्विततनुरित्यर्थः ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 140