Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IA श्री तिल-8 कमञ्जरीट कथा सार. किं चास्थिशकलं शङ्खश्चन्दनं नागचूसितम्, । सकलङ्कश्च शीतांशुर्वन्द्यास्ते त्वत्परिग्रहात्. ॥९३ ॥ किन्त्वेतदेव याचे,-ऽहमिक्ष्वाकूकुलभूभुजाम् । यथा न पश्चिमो जाये, देवी च मदिरावती ॥ ९४ ॥ यथा वीरममूशद्धं नचिरादेव विन्दते, । तथा देवि ! विधेहीति." प्रसन्ना श्रीरथाब्रवीत्,-।। ९५ ॥ "तवाशेषधराधीशप्राणप्रियपुरन्धिभिः । विधीयमानशुद्धान्तवधृपदयुगार्चनः, ॥ ९६ ॥ निवातविजयस्तम्भश्चतुरणेवसन्निधो, । खेचराधिपभूपालसाम्राज्यपदपालकः, ॥ ९७॥ भविष्यत्यचिरात्पुत्रः, " इत्युदीर्य पुनर्नृपम् । जगाद-"योऽयं भक्त्या मे पूजायै कल्पितस्त्वया ॥ ९८ ॥ हारश्चन्द्रातपो नाम त्वदभ्युदयहेतवे, । स तस्यैव मया दत्तो, रक्षणीयोऽतियत्नतः, ॥ ९९ ॥ अर्पणीयश्च भूषार्थ स्वाङ्गजस्यैव यौवने, । विशेषात्सविधेधेयो दुर्गारण्यरणादिषु. ॥१०॥ अनुजानीहि मामरमाद् गत्वा नन्दीश्वरादिषु, । भूयस्तत्रैव यातव्यं मया पद्माभिधे हूदे. ॥ १०१॥ गत्याधुना राज्यधुरां भवानप्यधितिष्ठतु." । इत्युक्त्वा, स्वाङ्गुलीयं च दत्वा बालारुणाभिधम् , ॥ १०२॥ तिरोदधे अगित्येव. नृपोऽपि कुशतल्पगः । ध्यायन हारमभावादि तां निनाय विभावरीम् ॥ १०३ ॥ प्रभातावश्यकं कृत्वा देवतागृहवेदिकाम् । अध्यासामास, पौराश्च समागत्यानतिं विधुः ॥ १०४ ॥ तेषामथोपविष्टानां कृत्तान्तादगमार्थिनाम् । श्रियः स्वस्थानयानान्तं व्याजहार निशागतम्. ॥ १०५ ॥ नन्दितस्तैरथादिक्षद्रत्नाध्यक्ष महोदधिम्- "हारोऽयमच्यों भवता प्रधानमणिसन्निधौ, ॥ १०६ ॥ अङ्कलीयमिदं प्राप्यं वज्रायुधचमूपतेः । गतस्य दुष्टसामन्तशिक्षायै दक्षिणापथम् ॥ १०७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84