Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SUMANGAROORKEUR तत्रानेककृताचारो विहितस्नानभोजनः । कियन्त्यपि द्विनान्यस्थाचक्रसेनानुरोधतः ॥ ११७४ ॥ आयातेज्य प्रशस्तेऽहि मिलितानेकभूपति । निर्मापितपुरीशोभं भोजितज्ञातिसन्तति ॥ ११७५ ॥ सम्पूजितगुरुश्रेणि पूरितार्थिमनोरथम् । तस्मै विद्याधरेन्द्रेण ददे तिलकमञ्जरी. ॥ ११७६ ॥ तामुद्वारा दिनान्येष स्थित्वात्रैव कियन्त्यपि । कृतार्थीकृत्वा निःशेषानुभयश्रेणियाचकान् ॥ ११७७ ॥ पुरो भागे समारोप्य देवीं तिलकमञ्जरीम् । धृतातपत्रः सद्भूषमारूढो जयवारणम् ॥ ११७८ ॥ सम खेचरचक्रेण जगाम नगरं निजम् । तुङ्गमासादशृङ्गस्थसकौतुकपुराङ्ग नम्. ॥ ११७९ ॥ प्रविश्य च. निजावासे विहितानेकमङ्गलः । समं तिलकमञ्जर्या बुभुजे भोगसन्ततिम्. ॥ ११८० ॥ ततः कतिपयाहेषु सिंहलेन्द्रस्य नन्दनम् । आनेतुं प्रेषयामास प्रधानपुरुषाग्निजान्. ॥ ११८१ ॥ सोऽपि विद्याधरेन्द्रेण साभ्युत्थानं निजे गृहे । नीत्वा मलयसुन्दर्याः कारितोद्वाहमङ्गलः ॥ ११८२ ॥ स्थानस्थानकृतप्राज्यपूजोबन्धुभिरन्वहम् । गुरूनापृच्छय सम्पाप विजयार्द्धमहीधरम्. ॥ ११८३ ॥ नृपत्वमुत्तरश्रेणौ कोशलाधिपतेः सुतः । प्रीतिपडीकृतस्तस्मै साधिकारगणं ददौ. ॥ ११८४ ।। श्रुत्वा च खेचरालिभ्यश्चरित्रं विस्मयावहम् । आहूयानुगतं भूपैश्चन्द्रकत्वात्मजादिभिः ॥ ११८५ ॥ विधिवत्तं प्रशस्तेऽह्नि राजा श्रीमेघवाहनः । प्रीतो निवेशयामास हैमे सिंहासने निजे. ॥ ११८६ ॥ पारेभे च स्वयं कर्तुं परलोकस्य साधनम् । स्वमूनोः स्पर्द्धयेवासावुद्धत्तोरुक्षमाभरः ॥ ११८७ ॥ चैत्यालीपु महामहं, गुरुजने भक्तिं दधानोऽन्वहं, दुष्टशारातिषु दण्डपातनभियं, मित्रेषु राज्यश्रियम्, । #GHAHAHAHAHIRIASIAS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84