Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
HEBSITE
विस्मिता चरितेनाह, कल्पः कित्वेष शास्वतः- येनैव रञ्जिताः सिद्धिरायान्ति तस्यैव देवताः ॥ १०२७।। किश्चानेनापि नान्मार्थमर्थितस्त्वं, यतः शृणु,- अस्मिन्नेवास्ति वैताढये पुरं गगनवल्लभम् ॥ १०२८ ॥ उत्तंसमुत्तरश्रेणेरनुत्तरविभूषितम्, । तत्र विक्रमबाहाख्यश्चक्री गगनचारिणाम् ॥ १०२९॥ आसीत्पराक्रमाक्रान्तरिपुचक्रनतक्रमः, । 'अम्बुजानि गतश्रीणि, रौति खिन्नालिमालिका, ॥१०३०॥ चक्राः क्रन्दन्ति दूरस्थप्रेयसीभिः कृतस्वराः.' । इत्याद्यैश्चारणालीनां वचोभिर्दिवसात्यये ॥ १०३१ ॥ निर्णीतानित्यतः सोऽभूदपास्तविषयस्पृहाः। प्रपन्ने च जिनोद्दिष्टं तत्र मुक्तिपुरीपथम्. ॥ १०३२ ॥ शाक्यबुद्धयभिधो मन्त्री परमुद्वेगमुद्वहन । अपश्यन् गोत्रज पुत्रमनगरतिमादिशत् ॥ १०३३ ॥ बन्धुपुत्रं-यथा “ तूर्णमेकशृङ्गनगं ब्रज, । सुहृदन्वेषणायान्तं कुमारं हरिवाहनम् ॥ १०३४ ॥ कुरु तत्र त्वमयैव विद्यासाधनतत्परम्. । अयं हि पूर्वसंस्कारात् परोपकृतिवत्सलः ॥ १०३५ ॥ विधास्यत्यन्यथा नैतदित्येष मम निश्चयः, । अष्टापदे मूनिव्रातमुपास्य समुपागतः ॥ १०३६ ॥ यतोऽस्य पूर्वजन्मोक्तं वीरसेनादिखेचरैः । अथात्र हृतमागत्य विद्याराधनकर्मणि ॥ १०३७ ॥ मुमर्पदम्पतीव्याजात् त्वां नियोजितवानसौ. । तदाग्रहमिमं मुञ्च, मानयताश्च देवताः॥१०३८॥ शाक्यबुद्धेः कुरु प्रेयो, भव चक्री भुवस्तले." । इत्युक्त्वान्तर्दधौ साथ मेरीभाङ्कारमूचिता. ॥ १०३९ ॥ एत्य विद्याधराधीशाः प्रणेमु विनयेन माम् । नीत्वा च दिव्ययानस्थं शिखरे चण्डगहरे ॥ १०४०॥ उत्तरश्रेणिराज्ये मामभ्यसिञ्चन् प्रमोदतः । ततः पुरववेशाय विज्ञप्तः पुरुदंशसा ॥१०४१॥
For Private and Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84