Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandie
48, इत्युक्तो
चलनप्रभातप्रियङ्कसुन्दरी
KURRRRRRRRREG
स्थाने स्थाने नमस्यन्ती समाधिस्थिरविग्रहम् । महर्षिमेकमद्राक्षीदुपविष्ट शिलातले ॥ १०५७ ॥ सुरादिभिः कृतोपास्ति तत्कालोत्पन्न केवलम् , । तं प्रणम्य निविष्टा सा. दुःखितां तां विलोक्य च ॥ १०५८ ॥ सकृपः खेचरस्वामी वीरसेनाभिधोऽब्रवीत् - " भगवन् ! पुरुषद्वेषं चक्रसेननृपाङ्गजा ॥ १०५९ ॥ किमेषा वहते ? किं वामुह्यदद्य निशामुखे ? । कुतो वा मुक्तभूषापि कण्ठे हारं दधात्यसौ ? ॥१०६० ॥ इदं मे कथय." इत्युक्तो मुर्निवक्तुं प्रचक्रमे, “आसील्लीलावतंसाख्यं विमानं वसति सुरः ॥ १०६१॥ सौधर्मे शक्रतुद्धिः प्रख्यातो ज्वलनप्रभः, । स बुवा च्यवने बोधि प्रकारान्तरदुर्लभम्, ॥ १०६२॥ कियन्नाकियुतो नाकादनाख्याय विनिययौ. । प्रियङ्कसुन्दरी नाम तत्मियाथ विषादिनी ॥ १०६३ ॥ प्रवृत्ति वेदितुं तस्य जम्बूद्वीपमुपागमत् । द्वीपान्तरगतेऽभीष्टे पूर्वमेव सुमालिनि ॥ १०६४ ॥ तद्भर्तृमित्रे दुःखार्ता सहागाच प्रियंवदा. । विजये पुष्करावत्यां गत्वा प्राकाञ्चनाचलात् ॥ १०६५॥ तीर्थाधिपं जयन्ताख्यमपृच्छद्विहिताञ्जलिः,-"स्वामिन्नहं सखीयं मे प्रस्थिते पार्थमिष्टयोः ॥ १०६६ ॥ तं निवेदय, संयोगः क्व ताभ्यां नौ भविष्यति ? । कथं वा धर्मसम्माप्तिर्मर्त्यलोकेऽवतीर्णयोः?"॥१०६७॥ इदं पृष्टो जिनोऽवादीद्,-"शृणु कल्याणाभागिनि !। 'अस्यैव जम्बूद्वीपस्य वर्षे भारतनामनि ॥ १०६८॥ अस्त्येकशृङ्गाद्री रत्नकूटश्च विश्रुतः, । भवत्योर्भविता तत्र क्रमशोऽभीष्टसङ्गमः,॥ १०६९॥ विशिष्टधर्मयोगस्तु दिव्याभरणदर्शनात्." । तं निशम्यैकशृङ्गानेः शृङ्गे रत्नजिनालये ॥ १०७० ॥ प्रियङ्गसुन्दरी दिव्यशत्त्याराममचीकरत् । तत्र प्रतीक्षमाणा च पत्युरागमनं स्थिता. ॥ १०७१॥
ममार्लाि
ॐकार
For Private and Personal Use Only

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84