Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विलेन, सीपस्थमप्राः परिणपाल प्रणम्य माम्, श्री तिलकपञ्जरीत ॥४२॥ य." इत्युक्ते तेनाहूत USALMANOCOCALCUCKOREACOC दैवलेन, समीपस्थमपाक्ष परिषजनम्,-" अयि ! कश्चिद्विजानाति चक्रसेनमहीपतेः ॥ १०४२॥ वेश्मोदन्तम् ? "अयोवाच द्वारपालः प्रणम्य माम्,- । “ देवात्र दक्षिणश्रेणेः सम्पत्येव समागतः ॥ १०४३॥ स्वत्पाददर्शनाकाङ्क्षी द्वारे तिष्ठति दारकः." "आशु प्रवेशय." इत्युक्ते तेनाहूतं विषादिनम् ॥ १०४४ ॥ गन्धर्वकमपश्यं, तमेोहीति समाहयम् । सोऽपि प्रणम्य मुक्ताश्रुरुषविश्य महीतले ॥१०४५॥ तत्प्रवृत्तिं मया पृष्टः स्थित्वा क्षणमभाषत,-" श्रूयतां देव ! तन्नीत्वा तदालङ्करणद्वयम् ॥ १०४६॥ 'कुमारस्येदं इत्युक्त्वा भर्तृपुत्र्योर्मयार्पितम् । कराङ्गलौ चकाराथ मुद्रां मलयसुन्दरी.॥१०४७॥ स्मृतजन्मान्तरेवासावमुश्चच्चाश्रु तत्क्षणम् । देव्यप्यारोप्य तं हारं कण्ठे तिलकमञ्जरी. ॥१०४८॥ अथ प्रत्यवदं,-" देवि ! साकेतनगरे पुरे । शक्रावतारचैत्येऽसौ मेघवाहनभूपतेः ।। १०४९॥ ज्वलनमभदेवेन प्रीत्या पाणौ कृतो निशि." । इत्यं मयि बदत्येव निमीलितविलोचना ॥ १०५०॥ मुमोह सहसा देवी. स्थित्वा पर्यङ्क एव हि । चिरेण लब्धसंज्ञा च सखीनां मोहकारणम् ॥१०५१॥ पृष्टापि नाख्यदुत्तापग्लपिता चानयन्निशाम् । प्रातश्च ज्ञातवृत्तान्तावागतो पितरावपि ॥ १०५२ ॥ विध्य स्थिता गेहात्तीर्थयात्रापदेशतः, । अनेकमुनिभिः साकं भगवान्नाभिनन्दनः ॥ १०५३॥ निर्वाणगमनाद्यस्य महिमानमवीधत, । स्मारं स्मारमिवाद्यापि श्रीनामेयजिनाधिपम् ॥ १०५४ ॥ वातस्रस्तलतापुप्पैः सजत्यश्रुकणानिव । तस्मिन्नष्टापदे गत्वा भरतेश्वरकारिताः ॥ १०५५ ॥ सप्रमोदं नमरकुन्य प्रतिमा मणिनिर्मिताः । द्वीपान्तरसमायातं चारणश्रमणब्रजम् ॥ १०५६ ॥ GOSAURUNGUAGE 2॥४२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84