Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परतस्तु न जानामि किमपि." एतन्निशम्य सा । अङ्के मलयसुन्दाः पपात गतचेतना. ॥ १११७॥ क्षणाच्च लब्धचैतन्या प्रवर्तितवती सखीः । सर्वायतनपूजार्थ मूलचैत्यमगात् स्वयम् ॥ १११८ ॥ मणिकुम्भैः कृतस्नाना भक्त्याऽभ्यर्च्य जगद्गुरुम्. । श्रुत्वा वाष्पायमाणालियुगापृच्छय परिच्छदम्, ॥ १११९॥ [तिलकमजरीकृतभगवत्स्तुति:-"प्रणतवत्सल ! सकललोकालोकगोचरज्ञानालोक ! भव्यलोकशोकापनोद ! दर्शिदयादमप्रधानध्यानमार्ग ! मुद्रिताशेषदुर्गतिद्वार ! झगिति विस्मृताकृत्रिमतापरोपचारस्य दूरीकृतानुरक्तजनसनिधेरनणुवज्रपाषाणपरुषहृदयस्य दुर्विदग्धयुध्धेरनेकदुःसहदुःखसंभारभाजनस्य भगवन् भव जनस्यास्य जन्मान्तरे शरणम्."] अन्त्यप्रसाधनं कृत्वानुयाते प्रणयित्रजे । जलप्रवेशसङ्कल्पादृष्टपारसरोज्गमत्. ।। ११२० ॥ अथ विज्ञातवृत्तान्तखेचरेन्द्रविसर्जितः प्रकर्षाख्यः । प्रतीहारः परोभूय व्यजिज्ञपत, ॥ ११२१ ॥ "देवि ! त्वजनको वक्ति, "युक्तं मोक्तुं स्वजीवितम् । भवान्तरगतप्रीतेः पत्यूर्गुणनिधेः कृते. ॥ ११२२ ।। निमित्तैः किन्तु निश्चित्य कुमारस्य शुभं मया । अवधीकृत्य षण्मासानन्वेष्टुं पहिता नराः, ॥ ११२३ ॥ अन्विष्य यावदायान्ति ते चात्रामानुषोत्तरात, | तावदुत्सुकयापीह स्थातव्यं ननु वत्सया." ॥ ११२४ ॥ इत्थं निवारिता तेन गुर्वतिक्रमाक्षमा । वनवासमुरीकृत्य तत्रैवावस्थितिं व्यधात्. ॥ ११२५ ॥ फलादिकल्पिताहारा निशासु स्थण्डिलाशया । त्रिसन्ध्यं कृतदेवार्चा निन्ये सा मासपञ्चकम् ॥ ११२६ ॥ अद्यैकदिनशेषे च षष्ठे मासीक्षितुं दिनम् । अशक्तः श्वस्तनं, पित्सुगतोऽहं कामिकं भृगुम्. ॥ ११२७ ॥ अथाकस्मात्समागत्य खेचरैर्युक्तवादिभिः । दर्शितो देवपादान्तमिहानीयातिसत्वरम्." ॥ ११२८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84