Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीतिलक मञ्जरी ॥३७॥ का कथा सार. MMSRLSROSAGAROG प्रियंवदापि सिन्धुस्थरत्नकूटगिरि ययो, । तस्य प्रतीचि सान्वन्ते जिनेन्द्रमणिमन्दिरम् ।। १०७२ ॥ विधाप्यावस्थिता भर्तुः स्पृहयन्ती समागमम्. । एकदा च समायान्तीं गत्वा नन्दीश्वरादिषु ॥ १०७३ ॥ प्रियङ्गसुन्दरी देवीमपश्यत्सहसा श्रियम् । केकिकासरगोनाशसिंहवाहादिवाहनैः ॥ १०७४ ॥ देवीभिरुह्यमानाभिः परितः कृतसन्निधिम् । स्थित्वा क्षणं पुरः प्रेम्णा क्षिप्तदृष्टिं पुनश्चलाम् ॥ १०७५॥ सकोपेवाभ्यधात् ,-" पद्मे ! यानानोत्तरसीह किं ? । प्रियङसुन्दरी बुद्धा विगतर्द्धिस्त्वयापि किम् ? ॥ १०७६ ॥ साध्वोचत् ,-" सखि ! मां मुश्च निर्गतायाश्चिरंगृहात् । मा कृथास्तावदधुना स्थानगमनानुबन्धम् ॥ १०७७ ॥ ममागमनहेतुं च शृणु,-"प्रातस्सखी तव । रत्नकूटे मया दृष्टा सोद्वेगाय प्रियंवदा, ॥ १०७७॥ तया च तव सन्दिष्टं,-"सखि ! मद्भाग्यदोषतः । ज्ञानिनोऽपि वचो मिथ्या जातमायुश्च मे तनुः ॥ १०७८ ॥ भवान्तरगताया मे सखि ! क्वापि स्मरिष्यसि, । मत्कारिते चैत्येऽस्मिन् सान्निध्यं कारयिष्यसि."॥१०७९ ।।. तद्वचः करुणं श्रुत्वा साप्युवाच सगजदा,-1 मत्कृतीर्थेऽपि सानाध्यं कः कर्ता कतिचिद्दिनः । ॥ १०८०॥ अभ्यर्थयेऽधुना किं वा सुरेष्वाज्ञाविलोपिषु ?" । इत्युक्ते कमलावादीत्तदुद्वेगेन दुःखिता,-॥ १०८१ ॥ “विषादं त्यज, सन्दिष्टं मयैवेदमुरीकृतम्." । अथोवाच प्रतीहारं सादरा सा महोदरम् ,-॥१०८२ ॥ "प्रासादस्य त्वया भद्र ! तस्यास्य च दिवानिशम् । रक्षणीयोअमत्तेन क्षुद्रलोकादुपद्रवः." ॥ १०८३ ॥ इत्युदीर्य निजावासं सत्वरा समुपागमत्. । प्रियङ्गसुन्दरी त्वाप न पत्या सह सङ्गमम् ॥ १०८४ ॥ क्षीणायुरवतीर्याथ विजयार्द्धमहीधरे । चक्रसेनस्य पुत्रीयमभूत्तिलकमञ्जरी. ॥ १०८५ ॥ ॥३७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84