Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी । ।। ६ ।।
www.kobatirth.org
अथ यत्रास्म निरपृष्ट गजाली कुम्भकरम् । तत्तनाराचस पर्क गलत्खर्णकिरीटकम् (१) ॥ १५३ ॥ तृणालानलज्वालाम दीप्तकरिसारिकम् । खातवप्रतदां पुंसि बद्धस्पर्द्धतिरोहितैः (१) ॥ १५४ ॥ सामन्तानां बभूवास्य समरं प्रतिवासरम् । प्राकारशिखरारूढैः प्रत्यर्थिसुभटैः सह. ।। १५५ ।। एकदा तु मध प्राप्ते, स्मरोत्सवांतथौ, निशि । द्वितीययामे, यातेषु सामन्तेषु निजालयान् ॥ १५६ ॥ संते विपणित्राते, विबोधितजयद्विपः । शलाकास्फालनव्यग्रः पञ्जरेणारिभिः श्रुतः ॥ १५७ ॥ निर्भरं भरिताभागो भुवनस्यातिभैरवः । अभूत्कलकलः कुर्वन साटोपां सुभटावलीम् ॥ १५८ ॥ नायकस्तं समाकर्ण्य जातावस्कन्दविभ्रमः । सखङ्गफलको वेगान्निययौ राज [ पट ] मन्दिरात् ॥ १५९ ॥ अथ सनसन्नाहावायान्तों सादिनौ पुरः । विपर्याणहयारूढौ दृष्ट्वा पप्रच्छ सवरम् ।। १६० ।। “अरे ! किमेष संक्षोभ: ?" तो प्रणम्याहतु " बलम् । दण्डनाथ ! निर्यातं काञ्च्युदीचीम तोलितः, ॥ १६१॥ प्राप्तं च कटकाभ्यर्णे” तच्छ्रुत्वा पृतनापतिः । आदिष्टैराहृतं भृत्यै रथमारुह्य निर्ययौ ॥ १६२ ॥ अथ द्विपारूढा वेगात्सामन्त मण्डली । परिवारितवत्येनं वहन्ती समरोद्यमम् ॥ १६३ ॥ परानीकमपि प्राप्य प्रवृत्तश्च महारणः । शस्त्रसंघट्टनिष्ठयुतस्फुलिङ्गच्छिद्रितध्वजः ॥ १६४ ॥ उद्दण्डपुण्डरीकालिमण्डितासु प्रियैः समम् । चक्रुः कीलालकुल्यासु पिशाच्यो जलखेलनम् ॥ १६५ ॥ क्षीयमाणेषु भूपेषु निपतत्सु पदातिषु । रात्रौ त्रिभागशेषायामनुज्ञातो नृपात्मजैः ॥ १६६ ॥ एका नृपकुमारोऽथ कुमारसदृशाकृतिः । पृच्छन् सदर्पः सेनान्यं राजकस्यान्तराविशत् ॥ १६७ ॥ युग्मम्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
• कथा
सार.
॥॥ ६ ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84