Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra श्री तिल | क मञ्जरी ॥१८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पट्टांशु कध्वजाजाल विराजितनिकेतनम् । आससादोत्तरश्रेणौ पुरं गगनवल्लभम् ॥ ५०८ ॥ चन्द्रशालां समारुह्य पौरनारीभिरचितः । कटाक्ष कुसुमक्षेपैः प्राप राजनिकेतनम् ।। ५०९ ॥ तत्र विद्याधरैर्द्वन्दैर्विहिताशेषमङ्गलः | सन्मान्य नागरं लोकं ययौ भोजनमण्डपम्. ॥ ५१० ॥ स्नातो, भुक्तः, सताम्बूलः कृतसान्ध्यो यथाक्रियम् । स्थित्वा सभायां, वेलायां सम्माप चित्रशालिकाम् ॥५११ ॥ सिंहलेन्द्रसुतात्पृष्टवृत्तान्तः शयितः क्षणम् । चारणोच्चारितं प्रातरिमं श्लोकमशुश्रूवत् ॥५१२ ॥ " देव ! प्रद्योतनः प्राप त्वत्मताप इवोदयम् त्वद्विषामिव घूकानां बभूवान्धा जगत्रयी ॥ ५९३ ॥ शृत्वा च तं समुत्थाय सहसेनापरिच्छदः । वेताढ्यमारुरोहास्य वीक्षितुं रामणीयकम् ॥ ५१४ ॥ अम्भोदध्वानगम्भीरध्वनिना गिरिकेकिनः । नत्र्त्तयन्नपटच्छ्रो कमथामुं कोऽपि मागधः ।। ५१५ ॥ " किमस्य भूभृतो देव ! दृश्यं तुल्यान्यभूभृतः । त्वमेवातुल्यमहिमा हृदयो मध्ये महीभृताम् ॥ ५१६ || " तच्छ्रुत्वावाच सानन्दं सिंहलाधिपनन्दनः । " कुमार ! साध्वनेनोक्तं भुवि वर्ण्यस्त्वमेव हि ॥५१७॥ यतो भुजासहायेन मितैरेव दिनैस्त्वया । प्रापितं खेचरानीकं विद्यादेव्यश्च वश्यताम् ? ॥ ५९८ ॥ तदाचक्ष्व - 'तदा तस्माल्लौहित्यगिरिकाननात् । क दुष्टकरिणा तेन हृत्वा नीतः ? कथं स्थितः १ ॥ ५१९ ॥ लेखो दत्तः कुतः स्थानात् ? किं दृष्टं ? सम्पदः कथम् ? । जिनालयवने दृष्टा का वा सा राजकन्यका ? " ६२० युग्मम्. इति पृष्टो विहस्याथ जगाद हरिवाहनः । " युवराज ! वदाम्येषः, शृणु, चेदस्ति कौतुकम् ॥ ५२१ ॥ स पश्यतस्तवाकस्मात् मयारूढो तदा करी । किञ्चिद् गत्वाग्रतो वेगादुत्पपात नभस्तलम्. ॥ ५२२ ॥ For Private and Personal Use Only कथा सार. ॥१८॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84