Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्यातिरंहसा चाहं गण्डशैलसमाचलाम् । दूर्वानिभमहारामां नईलोपमसागराम ॥ ५२३ ॥ निर्मोकप्रायगङ्गादिमहासिन्धुं वसुन्धराम् । पश्यन्नकट्यत: क्वापि ताप्यमानोऽकरश्मिभिः ॥ ५२४ ॥ वितीर्णमांसलरछायः क्वचिदम्भोदमण्डलैः । क्वचित्सिद्धाध्वगद्वन्दैर्दत्तावा करिसाध्वसात् ॥ ५२५॥ एकशृङ्गगिरेः शृङ्गनभोभागे व्यचिन्तयम् । “केनाप्यधिष्ठितो नूनमेष दैत्यादिना करी. ॥ ५२६ ॥ व्यावर्त्तयामि तदिम यावद्याति न दूरतः" । इति ध्यात्वाऽक्षिपं पाणि दक्षिणं क्षुरिकां प्रति. ॥ ५२७ ।। दृष्ट्वा च तां समुत्खातां तडित्तरलरोचिषम्, । सरस्यदृष्टपाराख्ये स पपातार्तनादवान. ॥ ५२८ ॥ तत्क्षणाच्च तिरोभूतस्ती• स्नातोऽहमप्यथ । क्षणं विश्रम्य तत्तीरे, ध्यायन् संसारचित्रताम् ॥ ५२९ ॥ निराशो निजदेशाप्तावाश्रमादि निरीक्षितुम् । उरीकृत्य दिशामेकामचलं मन्थरक्रमैः॥ ५३० ॥ पदणीरथापश्यं सैकते ललिताकृतीः । सलक्षणां पदणी तासु चैकामनुव्रजन् ॥ ५३१ ॥ अद्राक्षं बहलामोदमेकमेलालतागृहम् । उल्लासिपल्लवव्यूहः कृतसन्ध्यासमागमम् ॥ ५३२॥ कृतस्थितिश्च तद्वारि अगित्यन्तव्यलोकयम् । हृतहेमरसच्छायं प्रभापटलसङ्गमम् ॥ ५३३॥ वन्यौपधिप्रभाशङ्की चक्षुषी तत्र चाक्षिपम् । पुष्पावचायिनीमेकामपश्यमथ बालिकाम् ॥ ५३४ ॥ चन्द्रपङ्कजपीयूषरम्भाया वस्तुजातयः । विलोक्य वेधसा शङ्के बहुशस्तां विनिर्मिताम् ॥ ५३५ ॥ मदीयलोचनापातजातसर्वाङ्गवेपथुम् । तामवोच-"शुभे का त्वं ? किमेका निर्जने वने ? ॥ ५३६ ।। मा भैरह न दैत्यादिर्भवती हर्तुमागतः, । तनयो दिगन्तख्यातेर्मेघवाहनभूभुजः ॥ ५३७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84