Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
+5 98454
www.kobatirth.org
श्रुत्वा च सा मामाश्लिष्य शोकानन्देन सङ्गता । समादाय समागच्छदिदं दिव्यजिनालयम् ॥ ७९० ॥ विधाय देवतापूजां नेतुं गेहमतच्चरत् । ज्ञात्वा च मामिह स्थित्या मुनिकन्यात्रतग्रहाम् ॥ ७९१ ।। मठस्यास्य त्रिभूमस्य मध्यभूमिं वितीर्य मे । इमां चतुरिकां नाम प्रायच्छत्परिचारिकाम्. ।। ७९२ ।। ययों गेहमथारुह्य विमानं हारिचन्दनम् । अहमादिजिनाभ्यर्चामिवास्थां वितन्वती । ७९३ ।। प्रियसङ्गममन्त्रं च जपन्ती प्रतिवासरम् । प्रशान्तवैरद्धाभ्यस्तापसीभ्यः समागतम्. " ॥ ७९४ ॥
इत्युक्त्वा निजवृत्तान्तं विरतायामवादिपम् - |" त्वत्मियः क्षेमवानास्ते नित्यं मलयसुन्दरि ! ।। ७९५ ॥ प्रथमालोकनादर्वा तद्वृत्तं वेद्मि विस्तरात् । सङ्गमो नचिरादेव भविता तेन तेऽधुना ॥ ७९६ ॥
किं त्वेतदेवाविज्ञातं कथं भावीति " साभ्यधात्। " कुमार ! किं तवानेन तत्क्षेमेणैव मे सुखम् ? ॥ ७९७ ॥ दुःखकरोति किं त्वेतदूरीभूतेऽधुना त्वयि । सोऽत्यन्तनिविडमेमा कामावस्थां प्रपत्स्यते ? " ।। ७९८ ।। अथावोचं “ वृथारम्भकार्य मलयसुन्दरि ! | ध्यानं क्लेशफलायैव " सांवाच. “ किमु दुष्करम् ? ॥ ७९९ ॥ लेखसाध्यमिदं, किन्तु न कोऽप्यत्रास्ति सन्निधौ " । अथागत्य शुकः कश्चिदादिशेत्यवदत्पुरः || ८०० ।। तद्वाचाद्भुतमास्यं मेऽपश्यन्मलयसुन्दरी । “विसृष्टजातिः कोऽप्येषः " इत्यहं तु व्यचिन्तयम्. ॥ ८०१ ॥ लिखितं धातुरागेण लेख क्षित्वा तदग्रतः । अवोचं “भद्र ! लौहित्यतटावासिचमृपतेः ॥ ८०२ ॥ प्रायः कमलगुप्तस्य लेखोऽयं गुप्तवृत्तिना " । स तु चञ्चुपुटे कृत्वा तं झगित्युत्पपात खम्. ॥ ८०३ ॥ अत्रान्तरेऽचलन्यस्तधातुमुद्रमिवाम्वरम् । रराजाम्बरमस्तस्थे लोहितायति भास्करे. ॥ ८०४ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84