Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ धैर्य समालम्ब्य तियम्वलितदोलता | ताम्बूलमात्महस्तेन ददो तिलकमञ्जरी. ॥ ८५० ॥ मामुवाच ततः काञ्चीविषयाधिपतेः सुता " कुमार ! प्राप्तरखेयं कलासु सकलास्वपि ।। ८५१ ।। कौतुकं चेत्तदा पृच्छ, युवयाः शृण्वती वचः । येनाहमपि गच्छामि मुहूर्त निवृति पराम्." ॥ ८५२ ॥ इत्युक्तोऽहं क्षणं स्थित्वा निभृतस्तामवादिषम् । “काञ्चीपतिसुते ! देवी नाभिज्ञा मम चेतसः ॥ ८५३ ॥ श्रृणोत्यन्योऽपि नैवोक्तं जनः संस्तववर्जितः, । ईश्वरः किं पुनर्लोको मुक्तस्नेही निसर्गतः ? ।। ८५४ ॥ तदत्र भवती कापि व्योमवर्मप्रचारतः । पस्थिता दक्षिणामाशां मलयाद्रिदिदृक्षया ॥ ८५५ ॥ जानशक्रावतारादिकौतुकालंकरिष्यति । यद्ययाध्यां, यथावृद्धि प्रक्ष्यामि सकलं तदा. ॥ ८५६ ॥ अधुना तृचितं वक्तुं पुनर्दर्शनमेव मे." । इत्युक्ता स्वस्य सस्मार प्रागप्रागल्भ्यचेष्टितम् ॥ ८५७ ॥ कृतल जास्मितोद्भेदानुचरीगणः । मन्पुनर्दर्शनप्रश्नभातेव सहसोत्थिता. ॥ ८५८ ॥ आरुरोहाग्रभूपृष्ठं मयि क्षिप्तक्षणा मुहुः । चक्रे शीतमणिस्तम्भेष्वाश्लेषान्मुक्तसीत्कृतान. ॥ ८५९ ।। गाढहस्ताङ्गुलीयन्त्रैः क्षिप्तः शुक्तिजलेष्टुभिः । आजघान प्रियाचाटुपद्वपारापनवजान. ॥ ८६० ॥ सक्ता प्रियकराकृष्टया ललाटालकमालिकाम् । सखीनां कुटिलीचक्रे कराङ्गलिविवर्तनः ।। ८६१ ॥ मशद्धं चुम्बनं कृत्वा बन्धुवालकसन्ततेः । ताम्बूलं निजवक्त्रेण तद्वक्त्रेषु निचिक्षिपे. ।। ८६२ ॥ अथोत्तीर्य चिरादेत्य काञ्चीपनिसुनान्तिकम् । मान्यवृद्धानुरोधेन प्रतस्थे सदनं प्रति. ॥ ८६३ ॥ कियदगत्वा निवृत्ताथ मन्दुरा द्वारपालिका । उपेन्य त्वरयावादीद द्रविडाधिपतेः सुताम्. ॥ ८६४ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84