Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलकमञ्जरी
||३८||
www.kobatirth.org
अनुयाता, 'श्रमवलान्ता' इत्युक्षिता शीतवारिणा । पश्यन्त्या एव मे संप्रत्यभृदुच्छिन्न चेतना ॥ ९९३ ॥ अतः पापस्वरूपामारब्धा परिदेवितुम् " । तन्निशम्य विभाव्यैनां कन्यामहमवादिपम्- ॥ ९२४ ॥ " आयें ! माभैर्विपस्यायं विकारोऽस्या विजृम्भते । असौ सजीविताद्यापि किन्तु दिव्यौषधीभुवि ॥ ९२५ ॥ गन्तव्यमनया. " इत्युत्वा विमाने तां व्यधामहम् । अकार्ष तत्पमम्भोजपत्रचन्दनपबैः ॥ ९२६ ॥ स्वमावारेण सर्वाङ्गमप्यधां तां प्रथीयसा । अवोचं चित्रमायं च - " दिनमेकमिह स्थितः ॥ ९२७ ॥ आर्यामिमां समाश्वास्य सुखितां त्वं सखे ! कुरु, । अहं त्वस्तविषामेतामिहानीयाविलम्बितः ॥ ९२८ ॥ दृष्ट्रा गन्धर्वदत्तां च गत्वाऽयोध्याभिधां पुरीम् । प्रतिपन्नं कुमारस्य कर्त्तास्म्यालेख्यदापनम् ॥ ९२९ ॥ यदि मे दैवयोगेन भवेत्तत्र विलम्बितम् । क्षिप्रं त्यक्तस्वरूपेण प्राणिरूपमलक्षितम् ॥ ९३० ॥ प्रतिपद्य त्वया नेयः कुमारो रथनूपुरम् । साध्यसिद्धिर्यतोऽस्माकं महती तत्र तद्मात्. " ।। ९३१ ॥ इत्युक्तवाहं विमानेन वेगादुत्पतितो नभः । अथैकशृङ्गाग्रे विमानं वीक्ष्य निश्चलम् ॥ ९३२ ॥ क्षिप्तचक्षुः पुरोद्राक्षं पुरुषं तीव्रतेजसम् । “नूनमस्य प्रभावोऽयमिति ” सञ्चिन्त्य चेतसा ॥ ९३३ ॥ अभ्यधां, - किं महाभाग ! विमानं स्तम्भितं त्वया । किंवा तरुलतापाणिर्निवारयसि मे गतिम् ? ।। ९३४ ॥ काञ्चीपतिसुताप्राणरक्षार्थमहमुद्गतः " । इत्थमुक्तोऽपि नाध्वानं यदाऽश्वत्तदा रुषा ।। ९३५ ।। मयोक्तो - " वपुषा दिव्यः, नारको भवान्. " । अथोवाच रुषा रक्तनेत्रः- “ रे रे नराधम ! ॥ ९३६ ॥ विशुद्धधर्ममार्गस्थं दुःखितमाणिवत्सलम् । नियुक्तं दुष्टशिक्षायै प्रभुलोकैर्न मामपि ॥ ९३७ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
कथा सार,
||३८||

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84