Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुमार ! किं मया कृत्यं ? "निःश्वस्याथ तमभ्यधाम्,-1 "वयस्य ! गच्छ, तां ब्रूहि; विना समरकेतुना ॥ ९६८॥ कथं ते दर्शयिष्यामि वक्त्रं ? तत्सम्पति त्वया । देव्यास्तिलकमञ्जर्याः समाश्चास्यं सदा मम" ॥९६९ ॥ इत्युवत्वा तं विसाहमविशं घनकाननम् . । एकदा च कृतावासे सैन्ये प्रचलितो बहिः ।। ९७० ।। गन्धर्वकं हयारूढं समायान्तं व्यलोकयम्. । उत्तीर्य प्रणतस्तेन कृतानामयभाषणः ॥ १७१ ॥ शिलापृष्टमधिष्ठाय तमासीनमभाणिषम्, “गन्धर्वक ! तदा कोऽभूद् वृत्तान्तः प्रस्थिते मयि ? ।। ९७२ ॥ कथं वयं बने ज्ञाताः ? किमेकाकी त्वमागतः ?" | सोऽवोचत्-" त्वयि निर्यात कुमार ! निभृता क्षणम् ॥९७३॥ स्थित्वा काञ्चीपतेः पुत्री खेचरेन्द्रसुतां जगौ,-" एकशृङ्गाद्रिगमनमनुजानीहि मे सखि !" ॥ ९७४ ।। सोवाच,-"कन्दमूलादि गृहोपवन एव ते । क्रीडाद्रिनिझरैः स्नान, देवताराधनादि च" । ९७५ ।। इत्युक्त्वा धृतवत्येनां गाढोद्वेगविनुत्तये । ततश्च क्रीडितस्नातभुक्तायुदेशवीक्षणम् ।। ९७६ ।। विदधाना तदाभीक्ष्ण सा दिनान्यत्यवाहयत्. । अद्य तु प्रातरायातं चित्रमायं विलोक्य सा ॥ ९७७ ॥ चक्षुर्मलयमुन्दयी सविलक्ष्य निचिक्षिपे, । पप्रच्छ सापि तं,-"क्यास्ते कुमारहरिवाहनः ? ॥ ९७८ ॥ कुतो वा नागतः ?" सोऽपि प्रणम्य प्रत्यभाषत- “अस्ति श्रीसिंहलेशस्य चन्द्रकेतोस्तनद्भवः ॥९७९ ॥ कुमारः समरकेतुः प्रत्यर्थिकरिकेसरी. । स तु, गन्धर्वकोक्तेन मयाज द्विपमूर्तिना ॥९८० ।। कृतापहारमन्वेष्टुं कुमारं हारिवाहनम् । असिनैव सहायेन विवेशोत्तरकाननम्. ॥ ९८१ ।। इतो यातः कुमारोऽपि तदन्वेषां गतो वनम् " | तस्मिन्निति वदत्येव, “हा ! कुमार ! नवाप्ययम् ।। ९८२ ।।
For Private and Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84