Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथा श्री तिल-31 क मञ्जरी ॥३९॥ | मार. युवराजस्य, येनासौ वृद्धशिक्षाद्यगोचरः" । अथ मां म्लानवक्त्रत्वात् स्वदेशगमनोत्सुकम् ।। ९५३॥ ज्ञात्वा काश्चीपतेः पुत्री जगौ निलकमञ्जरीं-1 "विसृज्यतां कुमारोऽयं सखि ! पर्याकुलं जनम् ॥ ९५४ ॥ समालोकयितुं सैन्ये, पुनरत्रागमिष्यति." । ततो नतमुखी स्थित्वा जगाद खेचरेन्द्रजा,- ।। ९५५ ॥ “सखि ! त्वमेव जानासि कर्तुं यदिह साम्पतम्." । ददौ मे चित्रमायं च, तं च काञ्चीनृपात्मजा ॥ ९५६ ॥ उवाच,-"तूगमानेयः कुमारः सुमुख ! त्वया"। ततः प्रत्येकमापृच्छय यानारुहो विहायसा ।। ९५७ ॥ पुरःसखेचरव्यूहः प्रतस्थे निजमण्डलम् । अचिरेणैव तं प्राप्तश्चित्रमायमवादिपम्,-।। ९५८ ॥ “यतो हृतो द्विपेनाहं तदिदं काननं सखे ! । तदत्र विश्राम कुर्मो, निकटं शिविरं पुरः" ॥ ९५९ ॥ इत्युदीर्यावतीर्णेन तत्रैले सहसा मया । गजतानुगतः स्वैरं सञ्चरन्नुन्मदः करी. ॥ ९६० ।। अभाणि चित्रमायश्च प्रत्यभिज्ञापुरःसरम्,-1 "चित्रं सखे ! स एवायं यमदण्डः करी मम" ॥ ९६१ ॥ ततश्चानाय्य तं तेन समारुह्य प्रमोदतः । प्रविश्य शिविरं पौरैः प्रणतः परितोषतः ।। ९६२ ॥ स्वावासमव्रज क्लप्सविविधाचारमङ्गलः, तत्र स्थाने समायातः सामन्तादिगणावृतः ॥९६३ ।। अप्राक्ष,-"किमु नाद्यापि युवराजः समागतः ? | राजपुत्रोऽभ्यधादेको-"भवल्लखो यदागतः ।। ९६४ ॥ अनावेद्य कुमाराऽसौ तदैव निशि निर्गतः, । प्राग्ज्योतिषेश्वरभ्रात्रा दृष्टो मित्रवरेण च, ॥ ९६५ ॥ ब्रजन्नुदीची निर्बन्धान्निरुद्धोऽपि न हि स्थितः" | तन्निशम्य ससैन्योऽहं निवर्तनकृताशयः ।। ९६६ ॥ कौबेरीमचलं मां च चित्रमायोऽन्यदाऽब्रवीत् । “उक्तो मलयसुन्दर्या त्वामानेतुमहं मुहुः, ॥ ९६७ ॥ 12॥३९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84