Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततः सविस्मया देवी काञ्चीराजतनूद्भवाम् । अपृच्छद् "आर्ये ! कि पूर्व कुमारेणायमीक्षितः ?"॥९०८॥ सा प्रत्युवाच-" वृत्तान्तं वेभि नाहमिमं सखि ! । कुमारमेव पृच्छ त्वं " ततश्चाहमवादिषम् ,- ॥ ९०९ ॥ " न केवलमयं, देवि ! त्वमप्येतत्प्रसादतः । दृष्टा मया." इत्यथावोचं वृत्तं चित्रपटोद्भवम् ॥ ९१० ॥ गन्धर्वकमपृच्छं च, “तदास्मत्सभिधेर्भवान् । उत्थाय व गत्वोद्देशे क्व स्थितः ? किं विलम्बितम् ? ॥९११॥ प्रादुर्भूतः कुतो वाद्य विद्युदुन्मेषवत्क्षणात् ? " । इति पृष्टः स निःश्वस्य साश्रु वक्तुं प्रचक्रमे,- ॥ ९१२ ।। " तस्मिन्नेवान्हि सायाह्ने कुमार ! भवदन्तिकात् । गतखिकूटेकूटस्थां खेचराधिपतेः पुरीम्, । ९१३ ।। विचित्रवीर्यमद्राक्षं, विमानं हारिचन्दनम् । प्रापं घमत्तुयात्रार्ह याचितं पत्रलेखया, ॥ ९१४ ॥ लेखं समरकेतोश्च वहन् बद्धं पटाञ्चले । गन्धर्वदत्तावीक्षार्थमापतमुत्तरां दिशम्. ।। ९१५॥ श्रुत्वा प्रशान्तवैराख्यतापसाश्रमसन्निधौ । करुणाक्रन्दितारावमन्तरिक्षादवातरम्. ॥ ९१६ ॥ अपश्यं चाश्रुधाराभिरकालजलदागमम् । कुर्वाणां रमणीमेकामीषद्गलितयौवनाम्. ॥ ९१७ ॥ ततोऽपृच्छं "किमित्यार्ये ! करोषि परिदेवनम् ? "। साऽवादीत् “ कुरु मे त्राणमपत्यप्राणरक्षणात् , ॥ ९१८ ॥ सर्वस्वभूता निःशेषदक्षिणाधिपतेरियम् । पुत्री गन्धर्वदत्ताया नाम्ना मलयसुन्दरी ॥९१९ ।। वैरिभिर्विगृहीतेन किमप्याधाय चेतसि । समर्प्य मे त्रियामार्दै पित्रा निष्कासिता पुरात्, ॥९२० ॥ विधृता चाश्रमेऽमुष्मिम्, स्थिता वल्कलधारिणी ।
॥९२१॥ किश्चित्कालम् , इह त्वद्य प्राप्ता केनापि हेतुना । मार्गयन्त्येयं मया दृष्टा, निर्भानुषयोदयात् ॥ ९२२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84