Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 55AMROSAROCHUCA5 वेत्रिणी तत्र मामेत्य जगौ हरिणिकाभिधा । "कुमार ! विज्ञापयति देवी तिलकमञ्जरी-॥ ८७९ ॥ 'स्नानादिकृत्यं कुरुतां कुमारस्त्वरितोधुना । वेलातिक्रमतः क्लिश्येदार्या मलयसुन्दरी." ॥ ८८० ॥ "यथाह देवी"-त्युक्त्वाहं तमेवावासमागमम् । स्नातस्तत्र व्यधां भक्त्या पूजामादिजगत्मभोः ॥ ८८१॥ उपात्तोपात्तनेपथ्यः प्ररूढस्थिरसख्यया । मृगाङ्गलेखया साकं क्षणं कृत्वाक्षदेवनम् ॥ ८८२॥ देव्या तिलकमञ्जर्या वारंवार विसर्जितैः । विहिताभ्यर्थनो लोकैरगमं तनिकेतनम् ॥ ८८३ ॥ वैडूर्यकुट्टिमन्यस्तमुक्तास्वस्तिकशोभिनि । दिवापि शक्यते यत्र तारादन्तुरितं नमः ॥ ८८४ ॥ इतस्ततश्चलद्भरिसैरन्ध्रीन पुरस्वनैः । कूजास्वाचार्यकं यत्र मरालीनां विधीयते ॥ ८८५ । यत्र स्फाटिकिभित्तीनां सत्तां विक्षिप्तमौक्तिकैः । विज्ञायागन्तुका दक्षाश्चरन्त्यप्राप्तविप्लवाः, ॥ ८८६ ॥ पविश्य तत्र दत्तार्थोऽवजमाहारमण्डपम्, । विचित्ररत्नखचितपणीतकनकासनम् ॥ ८८७ ॥ सुवर्णपुत्रिकोद्धततालवृन्तः शनैः शनैः, । बन्दिनीव पठत्यग्रे पञ्जरस्थे कलं शुके, ॥ ८८८ ॥ अभुक्तपूर्वमत्यन्तस्वादुतागुणसुन्दरम् । भुक्त्वाऽऽहारमुपस्पृश्य, स्थित्वा संकथया क्षणम् , ॥ ८८९ ॥ मृगाङ्कलेखावक्त्रेण देवीं गन्तुममोचयम् । अथागत्य प्रतीहारी मन्दुरा मां व्यजिज्ञपत् ॥ ८९०॥ "देव ! द्वारि शुकः कोऽपि तिष्ठति प्रवराकृतिः । ब्रूते च;-"प्रेषणेनाहं स्कन्धावासादुपागतः ॥ ८९१ ॥ कुमारं द्रष्टुमिच्छामि "इति" अहं तु स्मृतवानिदम्,-1 "नूनं शुकः स एवायं, यस्य लेखोर्पितो मया." ॥८९२॥ "तूर्ण प्रवेशय" इत्युक्ता तं प्रवेशितवत्यसौ. । सोऽपि चन्चुपुटाल्लेखं क्षित्वाऽकार्षीजयध्वनिम् ॥ ८९३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84