Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीतिल कया कमञ्जरी सार ॥२९॥ भवदीयगुणश्रुत्या जातं तस्याः कुतूहलम् । आसितव्यं तदत्रैव क्षणं कल्याणमूर्तिना. ॥ ८३५ ॥ बदन्न्यामिदमेतस्यां गर्जद्गजघटाम्बुना । केकिपत्रातपत्रोघेरामूत्रितसुरायुधा ।। ८३६ ॥ दण्डिसौवर्णदण्डालिद्युतिविद्युच्छटोज्वला । केदलीकदलीरम्या वाहवाहोल्लसद्धनी ॥ ८३७ ।। निरन्तरसितच्छत्रबलाकाश्रेणिबन्धुरा । राजहंसमनःक्षोभहेतुरालोकनादपि ॥ ८३८ ॥ घनद्युतानि रचयन्ती धामधामनिधेरपि । वर्षाश्रीदेहबद्धव प्राप विशेषकम् तिलकमञ्जरी. ॥ ८३९ ॥ प्राकारगोपुरद्वारि मुक्तपानपरिच्छदा । नभश्चरभटीवृन्दैः कृतरक्षा समन्ततः ।। ८४० ॥ पार्वे मलयसुन्दर्या प्रविश्य समुपाविशत् । सापि सप्रेम संस्पृश्य कराग्रेणेदमब्रवीत्. ।। ८४१॥ "किमु प्रियसखि ! क्षामा ? किं वाऽस्वास्थ्यस्य कारणम् ? । कुतस्त्यक्तान्यकर्त्तव्या प्रातरद्य समागता?" ॥८४२॥ इत्युक्त्वा मयि निक्षिप्तचक्षुर्लज्जानताननाम् । तामदत्तोत्तरामेव सादरं पुनरब्रवीत् ॥ ८४३ ।। " सखि ! भारतवर्षार्द्धभूभुजः प्रथमोऽङ्गजः । श्रीमेघवाहनस्यायं कुमारो हरिवाहनः." ॥ ८४४ ॥ इत्युक्ते विवलद्रक्त्रा वीची शृङ्गारवारिधः । उल्कां रागहुताशस्य वाणाली पुष्पपत्रिणः ॥ ८४५॥ ज्योत्स्ना लावण्यचन्द्रस्य साभिलाषां सविस्मयाम् । सब्रीडां मयि दृष्टिं सुधादृष्टिमिवामृजत् . ॥ ८४६ ॥ "ततो मृगाङ्कलेखास्याः सखी मलयसुन्दरी वभाषे-“भर्नुपुत्र्यद्य श्रुतैश्चतुरिकामुखात् ॥ ८४७ ।। नाममन्त्राक्षररस्य महाभागस्य तत्क्षणम् । देव्यास्तिलकमञ्जाः शान्तो दाहज्वरोदयः." ॥ ८४८ ॥ तन्निशम्य किमाश्चर्यमचिन्त्यो महिमा सताम् । " इत्युक्त्वा द्रविडाधीशसुता मौनमशिश्रियत्." ॥ ८४९ ॥ 18॥२९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84