Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथा श्रीतिलक मञ्जरी ॥२७॥ सार पत्रलेखाभिधायाता, सापृच्छत्स्वपरिच्छदम् । “ विमानं वत कस्येदं सुन्दरं हारिचन्दनम् ?" ॥ ७७६ ॥ जगौ मुक्तावली नाम नियुक्ता कोशरक्षणे- “ देवि ! विज्ञायते युक्त्या, गतो यन्मार्गणाविधौ ॥७७७॥ गन्धर्वक: सुबेलाद्री, तत्तेनेदमिहाहृतम् । वासोयुगमिद तस्य भर्तपुच्या यतोऽर्पितम्." ॥ ७७७॥ "क्य वराकः सः ?" इत्युक्त्वा चित्रलेखान्तमागता । सा तु नीचैरपृच्छत्तां-"सखि ! केयं तवान्तिके ?"||७७८॥ अथ निश्वस्य साध्वोचत्-" स्वसा यत्ते यवीयसी । आसीद् गन्धर्वदत्तेति, विदितं तत्तवापि हि-।। ७७९ ।। दशहायनदेशीया सुवेलाद्रौ पितुर्गृहे । सा वसन्ती गता दाक्ष्यं कलासु सकलास्वपि ।। ७८० ॥ कदाचिदथ वैताढये वैजयन्ती निजां पुरीम् । मातामहेन नीतासौ द्रष्टुं लास्यस्य कौशलम्. ॥ ७८१ ।। तत्र भूपेऽभ्यमित्रीणे समेत्य जितशत्रुणा । सामन्तेन रिपोदेत्तोऽवस्कन्दो रजनीमुखे. ॥ ७८२ ।। तामन्तर्वशिकेनाथ दीनां समरकेलिना । आदायान्तःपुराव्योन्ना चेले त्वपितुरालये. ।। ७८३ ।। गच्छता च प्रहारायावतीर्णः तापसाश्रमे । प्रशान्तवरे निक्षिप्योत्सङ्गे कुलपतेश्चमाम् ।। ७८४ ॥ विपन्नः सुगतिः,तां च राजा कुसुमशेखरः । तत्रायातो मुनिप्रत्तां परिणिन्ये यथाविधि. ॥ ७८६ ॥ काञ्ची निनाय चक्रे च पट्टदेवीं, क्रमेण सा । अमूत स्फारलावण्यामिमामेकां तनूद्भवाम् . ।। ७८६ ॥ मलयः परिपाट्यास्याः प्राप्तिहेतुरियं ततः । कृता पित्रा समालोच्य नाम्ना मलयसुन्दरी. ॥ ७८७।। इयं च पञ्चशैलस्थे प्रासादे सुरनिर्मिते । अपश्चिमजिनेशस्य निर्वाणदिवसात्कृताम् ।। ७८८ ।। द्रष्टुं पक्षावधि यात्रां मया तत्रैव यातया । हत्वा विद्याधींना वीक्षिता कार्तिकोनिशि. ॥ ७८९ ॥ HASSASSSSSS*** २७ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84