Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie ********** एकदेशे चमू मुक्त्वा तब पित्रा कृतादरः । त्वदिदृक्षाशयासा व्यचरं परितः पुरीम् ।। ७३२ ।। अद्य तु मातरेवाहं श्रुत्वा यात्रामिहागमम् । अनयं च दिनं चित्रेः कुतूहलविलोकनः ॥ ७३३ ॥ सायं यात्रावसानेज्य प्रेष्य सर्व परिच्छदम् । उपासितोऽनुगैत्रिरत्रैव शयनं व्यधाम् ॥ ७३४ ॥ रात्राविन्दुकरस्पर्शानदाहवरातुरः । साक्रन्दाभ्यर्थनेनास्याः परापं तव सन्निधिम्." ॥ ७३५ ।। इत्युक्त्वा विरते तस्मिन्नभ्यधाइन्धुमुन्दरी- “पिता प्रातरिमां दाता वज्रायुधचम्पतेः, ॥ ७३६ ।। अपहारस्ततः श्रेयो तस्याः" तामभ्यधात्वसो- “साम्यं वज्रायुधेनैव ममैवं कुर्वतो भवेत् ॥ ७३७ ॥ तदत्र तद्विधातव्यं, यज्जायेत समन्जसम्." | अथ प्रापय्य मां गेहं, स यातः शिबिरं निजम्. ।। ७३८ ।। खेचरापहृतेराङ्मदत्तं बन्धुसुन्दरी । अम्बायाः सर्वमाचरव्यौ, तयाप्याख्यायि मपितुः ॥ ७३९ ।। सोऽभ्यधाज्जातवैवर्यो-“देवि ! मन्त्रिगिरा मया । वज्रायुधस्य दत्तेयं, प्रागस्याः सम्पदानकम् ।। ७४० ॥ अस्मै च दीयमानेयं तूर्ण सृजति जीवितम्. । न दीयते यदि त्वेष तदा विघटते रिपुः ॥ ७४१ ॥ तदेष मम सङ्कल्पः-स्वल्पलोकपरिच्छदा । इयं देशान्तरे रात्रावस्यामेव विसर्पति, ॥ ७४२ ॥ प्रकाश्यते च लोकेषु स्मरायतनजागरात् । आयुष्पती यथा प्राणैर्वियुक्ता शूलपीडया." ॥ ७४३ ।। इत्युक्त्वासौ विदल्लेन मामाकार्य सगद्गदः । परिष्वज्य कृतामङ्के स्नेहसारमभाषत-॥ ७४४ ॥ "पुत्रि ! त्वदपहारादि न मां केनापि मूचितम् । माभन प्राणनाशेऽपि त्वां प्रयच्छामि शत्रवे, ॥ ७४५ ॥ किन्तु प्रवासजः क्लेशस्त्वया सद्यः कियानपि. । कुरु वत्से !ऽधुनैव त्वं यात्रां देशान्तरं ति." ॥ ७४६ ॥ *** *** For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84