Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवाहस्तरुवल्लीनां, योजने युग्मपक्षिणां, । पूजनैः पुष्पचापस्य, कश्चित्कालो जगाम मे. ॥ ६७२ ॥ एकदा च वसन्तत्तौं स्मरसाम्राज्यदायिनि । विक्रियाकरणप्रौढे वन्यभूमिरुहामपि, ॥ ६७३ ॥ सेवितां बन्धुसुन्दर्या शुद्धान्तपरिचारिका । प्रातः कात्यायनी नामा मामागत्येदमभ्यधात,-॥ ६७४ ॥ " देवी समादिशति-' अद्य भर्तृपुत्रि ! समागता । काम त्रयोदशी, तस्यां पूजायै पुष्पधन्वनः ॥ ६७५ ॥ नहारामं समागच्छेः, कुसुमाकरनामकम् । मन्मथायतने, यात्रा यतस्तत्र भविष्यति. ॥ ६७६ ।। विरहोपशमाय त्वं वज्रायुधचमूपतेः । पित्रा मन्त्रिगिरा दत्ता, श्वो भावी सम्पदानविधिः" ॥ ६७७॥ अहं तु तत्समाकर्ण्य वनेणेव समाहता । प्राप्य मूच्छों, समासाद्य चैतन्यं समचिन्तयम्,-॥ ६७८ ॥ अधिक्षिपामि तं तातं मातरं मन्त्रिणोऽथवा ? । यद्वा ममैव दोषोऽयं पूर्वोपात्तघनांहसः ॥ ६७९ ॥ सञ्चिन्त्याथ तनुत्यागमवोचं चेटिका,-"शुमे ! । सम्पत्युन्निद्रकालस्यं, सायं तत्र मदागमः." ॥ ६८०॥ विसर्जितायां तस्यां च बभाषे बन्धुसुन्दरी,-" नोल्लयो भर्तृपुत्र्येषु मनोभवमहोत्सवः." (?) ॥ ६८१ ॥ तदाग्रहादहं स्नात्वा वसाना पटलांशुकौ । अनुयाता जनधूपं बलवासादिपादिभिः ।। ६८२ ॥ रक्ताशोकतरोर्मूले सुप्रतिष्ठस्य भावतः । गत्वा भगवतः पूजामकार्ष चित्तजन्मनः ॥ ६८३ ॥ आगत्य दृष्ट्वा पितरं, समुपास्य च मातरम्, । एकपात्रे तया सार्द्ध भुक्त्वोद्यानमथागमम्. ॥ ६८४ ॥ वृक्षकैरेणशावोधैः क्रीडाहंसयुगैः सह । भाविनं विरहं मत्वा, तत्रास्थां गाढगद्गदा. ॥ ६८५ ॥ अस्तादिशिखरसस्ते पद्मिनीजीवितेश्वरे । समागमं, निजावासमारोहं सौधमस्तकम् ॥ १८६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84