Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18) कथा' सार, ॥२४॥ SUSANACHRASHURISHISHI विनिमयो सिता ससि त्वपिनमा ." निर्यातायां ततस्तस्यां, अगित्युत्थाय तल्पतः, । नीवीसंयमनं कृत्वा सौधशृङ्गादवातरम् ॥ ६८८ ॥ मन्दं मन्दमथागच्छमुद्यानं कुसुमाकरम् । वनपालनरभ्रान्ति स्थाणुष्वपि निवघ्नती. ॥ ६८९ ॥ अपश्यं तत्र गत्वा च देवं कुसुमसायकम् । द्वारस्यैवाञ्जलिं पौष्प्यमक्षिपं, प्राणमं च तम् ॥ ६९०॥ पाकारवलयद्वारि सौरभान्धीकृतालिनः । रक्ताशोकस्य शाखायामहं पाशमयोजयम् ॥ ६९१ ॥ कृत्वा च गात्रिकाबन्धं, 'नमस्य चेष्टदेवते (2)। प्राञ्जलिः प्राङ्मुखीभूय व्योमलक्ष्याभ्यधामिदम् , ॥ ६९२ ॥ "लोकपालाः, कुमारं तं विहाय पुरुषान्तरम् । सस्पृहं न मया दृष्टं चक्षुषापीह जन्मनि. ॥ ६९३ ॥ सत्यस्यास्यानुभावेन भर्ता भाविभवेऽपि मे । स एव भूयादित्युक्त्वा कन्धरान्यस्तपाशया ॥ ६९४ ॥ उल्लुत्यात्मा मया मुक्तस्तत उड्डीय पक्षिणः । पक्षक्षेपपटत्कारैर्दाहारवमिव व्यधुः ॥ ६९५ ॥ अत्रान्तरे त्वरायातां शोकावेगविसंस्थुलाम् । क्रन्दन्ती कष्टहाशब्दैरपश्यं बन्धुसुन्दरीम् ।। ६९६ ॥ ग्रन्थिरुद्धगला वक्तुमशक्ता वामपाणिना। न्यषिध्य तां समाक्रन्दात् साप्याजघ्ने उरस्तटीम् ॥ ६९७ ॥ अथोपायमपश्यन्ती गत्वान्वेष्टुं कमप्यसौ । मन्मथायतनं वेगादियत्येव मम स्मृतिः ॥ ६९८ ॥ परतः किं तयाकारि ? का वाऽवस्था ममाऽजनि ? । इति नाज्ञासिषं किश्चिदुद्दामप्रलयोदयात्. ॥ ६९९ ॥ कियत्यामपि वेलायां किं नु संजातचेतना । उद्वहन्ती तनुं स्मेरपङ्कजाङ्कस्थितामिव ॥ ७०० ॥ यो मे वशो, यथा जन्म, यथा वृद्धिर्यथा कलाः, । यथापहारो यामिन्यां, यथा यात्रा जिनालये ॥ ७०१॥ Sl॥२४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84