Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्युक्त्वा तं बलादेव प्रणामं मथ्यकारयत् । सोऽवादीत् - " प्रणति कस्यास्त्वयाहं मूर्ख ! कारितः १ ॥ ६४२ ॥ इयत्प्रसादिता का वा ? " नाविकः पुनरब्रवीत् । " कुमार ! दोषवान्नाहं, साक्षादेवी प्रसादनात् " ||६४३॥ अथा चिन्तयमुद्भूतवैलक्ष्या विफलानना - " सिन्धौ यदि पतत्येष तदा मे पातकं महत् ॥ ६४४ ॥ तस्मात् स्वयंवरो युक्तः. " चिन्तयन्त्यामिदं मयि । विलेपनपटं विभ्रन्पुष्पभाजनसंयुतम् ॥ ६४५ ॥ निर्गत्य राजपुरुषः सभृत्यो जैनमन्दिरात् । मामुवाच - "गृहाणेमां शेषां मलयसुन्दरि ! " ॥ ५४६ ॥ भृत्योऽपि मां पुरोभूय “काञ्चीमध्यमणिस्तव । नृत्यन्त्या च्युतः इत्येनमुररी कुर्वि " त्यभाषत ॥ ६४७ ॥ अभीक्ष्णं भाषमाणं तमवोचं "भद्र ! किं मया । न श्रुतं ? भाषसे येन भूयो भूयः तदेव हि ? ||६४८ || मयाङ्गीकृत एवायं नायकः, किन्तु तिष्ठतु । अहं यावदिहस्थाने, स्वस्थानं तु गता सती ॥ ६४९ ॥ काञ्चीमध्यं समायातं गृहीष्यामि," ततः स्रजम् । समुद्रपूजनव्याजादेकां नृपसुतेऽक्षिपम् ॥ ६५० ॥ द्रवं च चान्दनं क्षिप्त्वा व्यधां स्वस्यापि शेखरम् । सोऽपि कण्ठे खजं कृत्वा तारकं नर्मणाऽब्रवीत् ॥ ६५१ ॥ "किमीक्षसे ? न देयोsस्या लेशोऽपि हि मया स्रजः । इच्छसि चेत्तदा भङ्गघा कयाऽप्यन्यां विमागय, ”॥६५२॥ दुःखमभ्यधात्सोऽपि - " किं याचे ? सपरिच्छदा । तव प्रणयिनी नीता कैश्चिन्मायातिरोहितैः” ॥६५३ ॥ तच्छ्रुत्वा - " किमिदं नर्म ? सत्यं वा ? मां न पश्यति ?” इत्थं वितर्क्स पश्यन्ती नाद्राक्षं राजकन्यकाः ॥ ६५४ ॥ अत्रान्तरे कुमारोऽपि वममालोक्य निर्जनम् । विषण्णोऽप्याहृताकारः कर्णधारमभाषत ।। ६५५ ॥ "सखे ! मारम विषीदस्त्वं कृतं रनेहोचितं त्वया । मन्दभाग्यैरपारतोऽयं कन्यारत्नसमागमः ॥ ६५६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84