Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिल-5 कमञ्जरीद ॥२२॥
कथा सार
CARE5%ARECHARGAUR
इदमद्धतसौन्दर्य कुमारस्यास्य रूपवत् । अपूर्व चैत्यमेतस्याः, कथं मार्ग वदत्यसौ ?"॥ ६२७ ॥ अत्रान्तरे क्षणं स्थित्वा कर्णधारस्तमब्रवीत् । “दृष्टं द्रष्टव्यमेतत्तर्हि गम्यते शिबिरं प्रति." ॥ ६२८ ॥ स तु मत्सन्निधित्यागमचिकीर्ष-पुनः पुनः । तेनोक्तोऽवोचद्, “अस्वास्थ्यं सखे ! बाढं तनौ मम, ॥६२९॥ प्रतीक्षस्व क्षणमत्रैव कर्पूरपायपादपे, । किन्तु प्रमाणभूस्त्वं मे" सोऽथ भूयोऽप्यभाषत, ॥ ६३० ॥ "यद्येवं गम्यतां शीघ्रमस्य शीतोपचारतः । सन्निपातज्वरस्येव व्याधेः सन्तर्पणं परम् " ॥ ६३१ ॥ इत्युक्त्वाऽचालयस्थानादहमप्यरदं पुन:- “वसन्तसेने ! यत्किश्चिदुक्तेन संनिवर्तय. ॥ ६३२ ॥ अष्टदेव एवास्मिन् याते मलिनता मम । पृष्ट्वा किश्चिदिह द्वारं करोम्यस्य समीहितम्." ॥६३३॥ स तयोचे-"अम्बुधेः क्षोभो, न स्वास्थ्यं च विभोस्तव, । तन्निवर्त्तय नावं स्वां, स्तुत्यैनां च प्रसादयः ॥६३४॥ यद्-गोत्रदेवतेयं ते" तच्छु त्वा सोऽपि नाविकः । “यदादेश" वदन्सद्यश्चक्रे नौविनिवर्त्तनम् ॥ ६३५ ॥ अवादीच निजां नावं-"देवि ! त्वं सगुणा, स्थिरा, । बहुक्षमा, स्कर्णा च, गम्भीरा, पात्रमुत्तमम् , ॥६३६॥ उक्तालचलनोहअनमञ्जीरे भूरिविभ्रमः । विलम्बैश्चलनीतोऽस्वास्थ्यं मम विभुस्त्वया, ॥ ६३७ ॥ तस्मान्मीनध्वजेनेममुच्चापेन समाकुलं । निर्मुक्ततारका त्रातुं त्वमेव सुतनु ! क्षमा, ॥ ६३८ ॥ अमुं त्यजन्ती लघुतामचैतन्याकुलीनते । वक्रतामूर्ध्वमुखतामात्मीयां ज्ञापयिष्यसि, ॥ ६३९ ।। जराजर्जरदन्तस्य कस्यापि प्रान्तभूभृतः । अङ्कं यास्यसि दुर्वातैर्गुरुभिरीरिता, ॥ ६४० ॥ इच्छा चेत्स्वर्णपट्टेऽस्ति द्विधाभावं विधेहि मा । परिच्छदयुता तूर्ण यात्रायामुन्मुखीभव" ॥ ६४१ ॥
RRCREASUR
२२॥
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84