Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री तिलक मञ्जरी कवत सार. विलोक्य स्विधया दृष्टया सुचिरं प्रीतमानसः, । चामरग्राहिणी तस्य पृष्टवानातिकौतुकात्. ॥ १८ ॥ "कोऽयं ? सुकृतिनः कस्य तनूजः ? कास्य चाभिधा ? । कथं वा नामुना चक्रे वीरेणापि दिवा रणः ?" ॥१८॥ अश्रु प्रमृज्य साऽवादीत-"कीगेष निवेद्यते । अस्तंगता कथाऽप्यस्य, यदि वा कथ्यते, शृणु. ॥ १८५।। सर्वद्वीपनृपापीडश्लिष्टक्रमनखार्चिषः । सिंहलाधिपतेरेष चन्द्रकेतोस्सनद्भवः ॥ १८६ ॥ नाना च समरकेतुर्तीपानां विजिगीषया । निर्यातः, पितुरादेशादागात्साहायकेच तु.॥ १८७ ॥ युग्मम् मातरच सशृङ्गारो मन्मथायतनं गतः । एष, भूपगृहोद्याने स्थितश्च सकलं दिनम् ॥ १८८।। पश्यत्पुरवधूचन्दं यात्रान्ते च निशागमे । तत्रैव पङ्कजैः शय्यां कारयामास सव्यथः ॥ १८९ ॥ अथाकस्मात्मदोषान्ते समेत्य शिबिरं निजम्, । सज्जीकृतबलोमात्यानवमन्य ससैनिकान् , ॥ १९०॥ इमां भुवं समायातः." इति व्यावर्णिते तया । दुःखादिव गलत्तारा विरराम विभावरी. ॥ १९१ ॥ उद्गतेऽथ रवौ सर्व प्रबुद्धं तद् द्विषां बलम् , | कुमारोऽपि चमूनाथमुवाचायातचेतनः ॥ १९२ ॥ "मा गा विषादम् , प्रहर पूर्वम् , न प्रहराम्यहम् "। इत्युक्त्वा, स्वरथं वीक्ष्य समन्तादरिवेष्टितम् ॥ १९३ ।। आत्मानं च तथावस्थं, लज्जया मृढतां ययौ. । तत्मत्युज्जीवनात्तोषं दधे च ध्वजिनीपतिः ॥ १९४ ॥ जयद्विपं समारोप्य, निनाय शिविरं निजम्. । व्रणेषु पट्टबन्धादि क्रियां चक्रे ततः स्वयम्. ॥ १९५ ॥ तमाह "प्रगुणीभूतम धिपत्यं गृहाण मे । 'तुच्छे' इत्यस्य नेच्छा चेत् , स्वमेषाध्यारव सत्पदम्. ॥ १९६ ॥ 'जितोऽहमिति'माझासीः कोऽहं तव पराजये । तदर्शयामि ते स्पष्ट, चेष्टाहानियतोऽजनि," ॥ १९७ ॥ ॥७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84